________________
काव्यादर्श नाम संकेतसमेतः
[ १०.३० उल्लासः ]
-इत्यादौ भुजगनिवासमूर्च्छितत्वे कारणत्वेन उत्प्रेक्षमाणेऽर्थे सामर्थ्याद् इवावगतिः ॥
२६६
गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु । यत्रोच्छल फेनत सिच्छलेन मुक्ताट्टहासेव विभाति सिप्रा ॥
- अत्र तु इव-शब्दमाहात्म्यात् संभावनं, छलशब्दाच्च अपह्नवोऽपि गम्यते 5 इति सापत्रोत्प्रेक्षेयम् । एवं छत्रादिप्रयोगे ज्ञेयम् ॥ 4 1 अपर इव पाकशासनः इत्यादौ तु प्रकृतस्य पाकशासनप्रतीतौ अध्यवसायसंभवाद् इव शब्देन च तस्य साध्यत्वे उत्प्रेक्षा, अपर-शब्दप्रयोगे तु उपमा, इव- शब्दप्रयोगे तु अतिशयोक्तिः, उभयोरपि अप्रयोगे रूपकम् ।।
अकाल संध्यामिव धातुमत्ताम् ॥
आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । सुजातपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥
10
अचिराभाभिव [च] घनां ज्योत्स्नामिव कुमुदबन्धुना विकलाम | रतिमिव मन्मथरहितां त्रियमिव हरिवक्षसः पतिताम् ॥
स्थितः पृथिव्या इव मानदण्डः ॥
हिरण्मयी साssस लतेव जंगमा ॥
च्युता दिवः स्थास्नुरिवाचिरप्रभा ॥ बालेन्दुवक्राण्यविकाशभावाद् बभुः : फ्लासान्यतिलोहितानि । सो वसन्तेन समागतानां नखक्षतानीब वनस्थलीनाम् ॥
,
-इत्यादिषु उत्प्रेक्षैव । धातुमत्तादीनां हि प्रत्यक्षत एव अकालसंध्यादि - 20 सायमुपलभ्य अकाले संध्या न भवतीति असंभाव्यमानवस्त्वध्यवसायस्य संभावना क्रियते । 'अकालसंध्यामित्र ' इति प्रत्यक्षोपलब्धौ च नः युक्त्यन्तरं मार्गगीयम्, न तु उपमा, उपमानस्य असंभवात् नाप्यसंभवोपमा, यस्माद् असंभाव्योपमेयदर्शने सति तस्याः प्रयोगात्, यथा
चन्द्रविम्बादिव विषं चन्दनादिव पावकः । परुषा वागतो वक्रादित्यसंभावितोपमाः ॥
15
25
लोकोत्तरायाश्च संभावनाया उत्प्रेक्षाविषयत्वमिति यत्र कुतश्चिनिमित्तालौकिक्व धर्माणां संभावना, न तत्रोत्प्रेक्षा । न हि भवति ' भारं वहतीव