________________
Com स
का । उम्मेवं यो"मम न सहते जातिवैरी निमा
मिन्दोरिन्दीवरदलशा तस्य सौन्दर्यदर्पः ।। नीतः शान्ति प्रसभमन्या वक्त्रकान्सेति हर्षा- लग्ना मन्ये ललिततनु ते पादयोः पनलक्ष्मीः ॥४१६॥
लिम्पतीच तमोऽङ्गानि वर्षतीवाननं नमः। इत्यादौ क्यापनादि लेपनादिरूपतया संभावितम् ।
उन्मेषम्' इति विकासम् । अत्र हर्षलक्षणगुणस्योत्प्रेक्षा । स हि भन्नुपराभवकरणेनोपकारिणमुद्दिश्य समुत्पधमानो लोके दृश्यत इति पालक्ष्म्याम: संभवनपि संभावितः। हर्षश्च गुणः, सिद्धरूपत्वे सति द्रव्यधर्मस्वाद ॥ 'लिम्पती'ति । अत्र व्यापनादि उत्पेक्ष्यते-इत्याह-व्यापनादीति ॥ जातिद्रव्यो- 10 स्पेक्षापि दृश्यते, क्रमाद यथा
स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः
स्मरारेयों मूनि क्षलितकपिशे भाति निहितः । स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
कपालेनो मुक्ताः स्फटिकवलेनाङ्कुर इव ॥ अत्र अङ्कर-शब्दस्य जातिशब्दत्वाद जातेरुत्प्रेक्षा ॥ - पातालमेतनयनोत्सवेन विलोक्य शून्यं शशलाञ्छनेन ।
इहाङ्गनाभिः स्वमुखच्छलेन कृताम्बरे चन्द्रमयीत्र सृष्टिः ॥ अत्र चन्द्रस्यैकखाद् द्रव्यखम् ॥ एतानि भावाभिमाने उदाहरणानि । अभावाभिमाने, यथा- 20
असंतोषो [!षा] दिवाकृष्ट-कर्णयोः प्राप्तशासनः ।
स्वधाम कामिनीनेत्रे प्रसारयति मन्मथः । -अत्र संतोषगुणाभावस्य उत्प्रेक्षा।
कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीक्षा क्षामतां गतौ ॥ -अत्र 'अपश्यन्तौ' इति क्षामतायां कारणतया उत्पेक्षेति क्रियाया अभावाभिमानः। "लक्षणहेत्वोः क्रियाया"[पाणिनि.३-२-१२६] इति पत्र शत्पत्ययः।
चन्दनासक्तमुजगनिःश्वासानिलमूर्छितः । मूर्छयत्वेष पथिकान मधौ मलयमारुतः ॥
25