________________
२३९ -
10
[ ९ न० उल्लासः ]
काव्यप्रकाशः। एवं वैचि यसहस्रः स्थितमन्यदुन्नेयम् | वाच्यभेदेन भिन्ना यद्युगपद्भाषणस्पृशः । श्लिष्यन्ति शब्दाः श्लेषोऽसावक्षरादिभिरष्टधा ।। ८४ ॥
__ अर्थभेदेन शब्दभेद इति दर्शने काव्यमार्ग स्वरो न गण्यत इति च नये वाच्यभेदेन भिन्ना अपि शब्दा यद्युगपदुचारणेन 5 श्लिष्यन्ति भिन्नं स्वरूपमपहनुवते स श्लेषः। स च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानां भेदादष्टधा । ऊमेणोदा हरणानिअलंकारः शङ्काकरनैरकपालं परिजनो
विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः। अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो. विधौ वक्रे मूर्टिन स्थितवति वयं के पुनरमी ॥३६९।। पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । . विलसत्करेणुगहनं संपति सममावयोः सदनम् ॥३७०॥ भक्तिमहविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतै तेहितमाप्तये । लॉर्वण्यैकमहानिधी रसिकतां लक्ष्मीदृशोस्तन्वती
युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥३७॥ कई अभृत । वारिता वारिजा एव विप्लवो यत्र । स्फुटितानि विकसितानि ताम्राणि लोहितानि ततानि विस्तीर्णानि आम्रवणानि यत्र' ॥ अत्र न देशवि- 20 मागेनावृत्तिः, नाप्यवयव विभागेन, यतो द्रुतविलम्बितं द्वादशाक्षरमेतद् वृत्तम् । अर्धे चात्र षडक्षराणि, त्रिभागश्च चत्वार्यक्षराणि । अथ च प्रथमाक्षरद्वयमुक्त्वा त्रीण्यक्षराणि यमकितानीति अनियतस्थानत्वम् ॥ अन्यदिति । यथा- विविधधव[व]नाना नागगर्धद्धनाने 'त्यादौ ॥८१॥
काव्ये इति । उदात्तादीनां युगपदुचारयितुमशक्यत्वात् ॥ वचनानामिति । 25 एकवचनद्विवचनबहुवचनरूपाणाम् ॥
'अलंकार' इति । अत्र स्थाणुपक्षे-विधुश्चन्द्रो विधिश्च दैवमित्युकारेकारयोरक्षरयोमान श्लेषः ॥ पृथुकानां बालानां ये आताः स्वरास्तेषां पात्रं पृथनि कार्तस्वरस्य भाजनानि यत्रेत्यादिपदानां भङ्गः । 'भक्ती 'ति । अत्र 'नीता' इति
15