SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २३६ काव्यादर्शनामसंकेतसमेतः [९ न० उल्लास: ] मुदाहियते सन्नारीभरणोमायमाराध्य विधुशेखरम् । सनारीभरणोऽमायस्ततस्त्वं पृथिवीं जय ॥३६॥ विनायमेनो नयतासुखादिना विना यमेनोनयता सुखादिना।। महाजनोऽदीयत मानसादरं महाजनोंदी यतमानसादरम् ॥३६१॥ 5 पायत्वाच्च काव्यगडुभूता । यमकं हि पृथग्यत्ननिर्वत्यै शब्दविशेषान्वेषणेन साध्यमान रसंभङ्गायेति सुकुमारमंतीनां पुरुषार्थेषु प्रवर्तनाय रच्यमान न सुखोपायः । यल्लोलटः - यमकानुलोमतदितरवक्त्रादिभिदा हि रसविरोधिन्यः । . अभिमानमात्रमेतद् गड्डरिकादिप्रवाहो वा ॥ 10 तत्र प्रथमपादस्वतीयेनावृत्तः, यथा 'सन्नारी'ति । 'सतीः साध्वीनारीविमति पोषयति या उमा तां याति संबध्नाति यः शिवः । तथा समा अरीमा: अत्रुगजा यत्र तथाभूतो रणो यस्य । अमायो निर्दम्भः। संदेशः । एवं शेषा अपि षड् भेदा उदाहार्याः ॥ प्रथमद्वितीययोस्तृतीयचतुर्थयोः पादयोरावृत्ती, यथा 'विनायमिति । 15 कश्चित् कंचिदाह । 'यमेन महाजनं नयता आत्मसमीपं प्रापयता उनयता ऊनं कुर्वताऽमुखादिना प्राणभक्षकेण मुखमत्तीति सुखादिना क्लेशदायकेनायं . महाजनोऽदीयताखण्डयत । किंभूतो, विना सत्पुरुषः'। किर्मपराधेनेत्याह'एनोऽपराधं विना, निरपराध इत्यर्थः। कीदृशो महाजनो, मानमहंकारं सादयति क्षिपति । अरं अत्यर्थम् । तथा महं उत्सवं अञ्चन्ति क्षिपन्ति ये दुर्ज- 20 नास्तान् नुदति । यतमानानां मरणक्रियाव्यावृत्तानां सादम् अनध्यवसायं रांति ददातीति खण्डनक्रियाविशेषणम् । युग्मकम् ।। एवं प्रथमचतुर्थयोंद्वितीय'योरावृत्ती ज्ञेयम् ॥ अर्घात्तिः , यथा सा रक्षतादपारा ते रसकृद् गौरबाधिका । सौरक्षतादपारातेरसकृद् गौरवाधिका ॥ सा देवी त्रायताम् अनन्ता तब रागकद् अभिमतं वस्त्वित्यर्थः। वाग्रूपा पालनी। उत्कृष्टक्षतेः। अपगतविपक्षाद् । अविरतम् । गौरवणाधिका सर्वेषां गुरुरित्यर्थः ॥ "mimi 25
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy