________________
२३५
[ २ न०. उल्लास. ] काव्यप्रकाशः ।
मध्यादिभागेषु, अनियते च स्थाने व्यावृत्तिरिति प्रभूततमभेदम् । तदेतत्काव्यगडुभूतमिति नास्य भेदलक्षणं कृतम् । दिङ्मात्रएषु प्रथमचतुर्थषष्ठा अनन्तरितरूपा, द्वितीयतृतीयपञ्चमाथान्तरिताः ।
त्रिपादाटतौ चत्वारो भेदाः, यथा
। एषु च
प्रथमचतुर्थावनन्तरितो, द्वितीयतृतीयौ त्वन्तरितौ । चतुष्पदावृत्तौ समस्तरूप 5 एको भेदा, यथा । एते चादिमस्य व्यस्तादयो द्वादश भेदा दर्शिताः। अनेन क्रमेण आद्यन्तस्य मध्यान्तस्य च प्रत्येकं द्वादश भेदा ज्ञेयाः। तदेवं त्रिखण्डे तत्रावृत्तौ आदिमध्यान्तमध्यान्तानां षट्त्रिंशद् भेदा दर्शिताः । चतुर्धा विभक्ते, तु पादे आद्यमागः क्रमेण द्वितीयादौ, द्वितीयस्तृतीयादौ, तृतीयश्चतुर्थे भागे, इत्येकावृत्तिभेदा वक्त्रसंदंशाधन्तकमध्यसंदष्टकशिखानामान: 10 पड्. यथा ::
: :::: । द्विरावृत्त्या
मालाकाञ्चीसमुद्गकसंज्ञाः, यथा
। त्रिरावृत्तिर्यमक
तत्त्वविदां नेष्टा । चतुरावृत्त्या पङ्क्तिसंज्ञ एको भेदः, यथा । एते च दश व्यस्तभेदाश्चतुर्थेकपादगतत्वेन पादद्वयगतत्वेनान्तरितभेदास्त्रिंशत् । अनन्तरितभेदाश्च त्रिंशत् । पादत्रयगतत्वेनान्तरितभेदा विंशतिः। अन्तरितानन्तरित. 15 भेदाश्च विंशतिः। पादचतुष्टयगतत्वे दश समस्तभेदाः। ततश्च वक्त्रादीनां चतुर्धा विभक्ते पादे तत्रावृत्तौ विंशत्यधिकं शतं भेदाः । षट्खण्डे षष्टिरित्यनुक्तेः ष खण्डे पादे यमकमनमिमतमिवास्य ग्रन्थकृतः, अन्यैस्तु कृत्वार्धशश्च भागानिहापि सर्व तथा रचयेदित्यनेन षट्खण्डेऽपि यमकत्वं सूचितम् ॥ अनियते चेति । आदिमध्यान्तलक्षणाद् देशाद्, अर्धत्रिभागादिलक्षणाद् देशाद्, अर्धत्रिभागादि- 20 कक्षणाद् अवयवाच यद् विलक्षणं तद् अनियतं स्थानं, तत्र स्वेच्छाकृतत्वेन भूयस्तमभेदम् ॥ तदेतदिति । कविशक्तिख्यापनमात्रफलत्वात् पुरुषार्थोपदेशानु