________________
२३४
काव्यादर्शनामसंकेतसमेतः [९ न० उल्लासः ] मध्यादिग्रहः । मध्यादि-इत्यादिशब्दाद् मध्यान्तग्रहः । ततश्च द्विधा विभक्ते पादे आधमागः, तत्रैव पादेऽन्त्यभागेन सहावृत्त एकपादावृत्तौ द्विपादावृत्तौ त्रिपादावृत्तौ चतुष्पादावृत्तौ च सत्यां पादसमुद्गकसंज्ञं यमकं जनयति । तत्र यदैकपादात्तिस्तदा व्यस्तरूप एको भेदः, एकश्च पादश्चतुर्थे. एव बोद्धव्यः, तस्यैवैकस्य शोभादृष्टेः । न त्वन्यत् प्रथमपादादि 5 त्रय, यथा ::। यदा च द्विपादात्तिस्तदा षट् भेदाः, यथा
FEEEEE एषु च प्रथमचतुर्थषष्ठा भेदा अनन्तरितरूपाः । यदा च त्रिपादावृत्तिस्तदा चत्वारो भेदाः, यथा शासन एषां च मध्ये प्रथमचतुर्थावनन्तरितौ । द्वितीयतृतीयौ त्वन्तरितानन्तरितौ । चतुरावृत्तौ च समस्तरूप एको भेदः, यथा ४ । इमे च व्यस्तादयः सर्वे 10 द्वादश । रुद्रटेन तु व्यस्तरूपस्य चतुर्भेदत्वात् पञ्चदशोक्ताः। अथ त्रिधा विभक्ते शब्दे आद्यादिभागस्तत्रावृत्तौ मध्यायंशे यम्यमानो दर्यते। तथा हि आयशो मध्यांशेनादिमागोऽन्तभागेन मध्यभागोऽन्तभागेन च सहावृत्त आदिमध्यं, आयन्तं, मध्यान्तं च क्रपाद् यमकं, यथा । तदुक्तम् -
स्थानाभिधानभाजि त्रीण्यन्यानि सन्ति यमकानि ।
आदिमध्येऽन्तमध्योऽन्ते च तत्र परिवृत्तः ॥ तत्रेति तस्मिन्नेव पादे इत्यर्थः । एषु च पादसमुद्रकवत् प्रत्येक द्वादश भेदाः । तथा हि आदिमध्यस्यैकपादावृत्तौ चतुर्थपादगत्वेन व्यस्तरूप एको भेदः, यथा ::: । द्विपादावृत्तौ पडभेदाः, यथा
20