SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ [ मलासः ] काव्यप्रकाशः । १३३ कम् , तेषां समुच्चयः । तथा तस्मिन्नेव पाद आधाद्विभागानां समास्वाजादिकसमस्वायतकयोोंमेऽर्धपरित्याख्न एकविध एव, वसन्जयः, यथा । इति त्रयोदश भेदाः । एवं मध्यादिकभेदा अपि पूर्वोक्ताख्या: पह, यथा । एवमादिमध्यभेदा अपि पूर्वोक्तास्याः षट् यथा ::::::::::।समस्त- 5 मध्यादिकसमस्तादिमध्ययोयोगेऽर्थपरिवृत्त्याख्य एक एव, तत्समुच्चये, यथा । एक्मेतेऽपि त्रयोदश ॥ एक्मन्तमध्यभेदा अपि पूर्वोक्ताख्या एव षड् , यव 1 एवं मध्यान्तके भेदेऽपि पूर्व कालमा षड् , यया : RSENNI समस्तान्तमध्यसमस्तमध्यान्तकयोोंगेऽर्धपरिवृत्तिनामा एक एव, तत्समुच्चयः, 10 यथा.४ । एवमेतेऽपि त्रयोदश।। तथा समस्तमध्यादिकसमस्तादिमध्यसमस्तान्तमध्यसमस्तपध्यान्तकानां युगपद् योगेऽर्धपरिवृत्तिप्रायोऽन्योऽपि एको भेदः, गया । एवं त्रिखण्डे पादेऽन्वादिकादयश्चत्वारिंशद भेदाः। तथा चतुर्धा विभक्त पादे षड्भेदमन्तादिकं षड्भेदमाघन्तकमेकविधस्तत्समुच्चय एते त्रयोदश भेद हृया इति स्वीक्रियन्ते । शेषाश्च मध्यादिकादयः संभवन्तोऽपि न हृद्या इति न 15 गण्यन्ते ॥ इदानीं तत्रावृत्तिमाह-तस्मिन्नेव पाद इति । आधादि-इत्यादिशब्दाद
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy