________________
२३२
काव्यादर्शनामसंकेतसमेतः । [९ न० उल्लासः ] थतीनुसरणेनानेकभेदकम् , अन्तादिकम् । आधन्तकम् , तत्समु.
च्चयः, मध्यादिकम् , आदिमध्यम् , अन्तमध्यम , मध्यान्ति. प्रथमपादस्याधर्षे तुर्यपादान्त्यार्धेन सहावृत्ते वंशे च सति षष्ठं चक्रकाख्यमन्तादिकं, यथा । इत्यन्तादिकभेदाः षट् ॥ प्रथमपादान्त्यार्घस्य तृतीयपादाद्यर्धेनावृत्तौ केचित् संभवन्तोऽप्यन्तादिकभेदा न हृया इति न गणिताः। 5 द्विखण्ड एव पादे आघन्तकभेदाः। प्रथमपादायर्धद्वितीयपादान्त्यापैंक्ये तथा तृतीयपादाधर्धस्य तुर्यपादान्त्यानैक्ये विभेदं व्यस्ताख्यमाघन्तकं, यथा
एतद्वययोगे तृतीयं समस्ताख्यमाघन्तकं, यथा । द्वितीयायाध तृतीयान्त्यार्चेनावृत्तं चतुर्थ मध्याख्यं, यथा । मध्यसमस्तान्तकयोगे वंशः पञ्चमः, यथा है। मथमान्तार्धं तुर्याद्यनादृत्तं वंशश्व चक्रकाख्यं, 10
। इत्याघन्तकं पोढा ॥ प्रथमपादस्यायधै तृतीयपादान्त्यार्चेनावृत्तं आधन्तक यमकं कुरुत इत्यादयः संभवन्तोऽपि भेदा न गणिताः । एवं मध्या. दिकादयोऽप्यहृद्यत्वात् ॥ अथ द्विषण्ड एव पादे समस्तान्तादिकसमस्तायन्तकयोगेऽर्धपरिवृत्तिसंज्ञ एक एव भेदः, तत्समुच्चयः, यथा । अथ त्रिखण्डे प्रथमद्वितीयतृतीयपादानामन्त्यस्तृतीयो भागो द्वितीयतृतीयतुर्यपादानामाघे 15 तृतीये भागे यम्यमानः षडन्तादिकयमकानि करोति, यथा
)एतानि क्रमाद् द्वि-स्तसमस्तमध्यवंशचक्रकाख्यानि पूर्ववत् । एवं त्रिखण्ड एव पादे आयन्तंकभेदा अपि षड्, यथा :