________________
[ ९ नं० उल्लासः ]
काव्यप्रकाशेः ।
पादतद्भागवृत्ति तद्यात्यनेकताम् ॥ ८३ ॥ प्रथम द्वितीयादौ (३), द्वितीयस्तृतीयादौ ( २ ), तृतीयतु (१), प्रथम स्त्रिष्वपि ( १ ) इति सप्त । प्रथमो द्वितीये dates इति प्रथमचतुर्थे द्वितीयस्तृतीये, इति द्वे । तदेवं
यथा
भ्रमरद्रुमपुष्पाणि भ्रम प्रीत्यै पिबन् मधु ।
का कुन्दकुसुमे प्रीतिः काकुं दत्त्वा विरौषि यत् ||
तस्मिन्नेव पादे, यथा
ww
हन्त हन्तररातीनां धीर धीरर्पिता तव ।
कामं कामन्दकेनतिरस्या रस्या दिवानिशम् ॥
1
यमके च पादे, तस्य च भागेषु भवद् अनेकमित्याह — पादतद्भागेति । 10 समस्तपादे वृत्तितया नियता नियतरूपपादैकदेशवृत्तितया च पूर्व द्विधा । तत्र समस्तपादवृत्ति यमकभेदानाह - प्रथमो द्वितीयादाविति । आदिशब्दात् तृतीयचतुर्थ
पादग्रहः । यथा
। एतानि क्रमाद् मुखसंदंशावृतिसंज्ञानि ॥
० ०
द्वितीयस्तृतीयादाविति । आदिशब्दाच्चतुर्थपादग्रहः । इमे क्रमाद् गर्भसंद ू कसंज्ञे ॥ तृतीयश्चतुर्थे प्रथमस्त्रिष्वपीति तृतीयचतुर्थयोः पादयोः साम्ये तथा 15
चतुर्ष्वपि पादेषु साम्ये, यथा ६। एते क्रमात् पुच्छपङ्क्तिसंज्ञे ॥ प्रथमो द्वितीये, तृतीयश्चतुर्थे इति । यथा । एतद् युग्मकम् || प्रथमस्तुर्ये, द्वितीयस्तृतीये,
यथा
[ । इदं परिवृत्तसंज्ञम् । एतानि नवापि पादजानि । पादत्रयगतत्वेन
तु यमकं नाभिमतमिति प्रथमो द्वितीयतृतीययोर्द्वितीयचतुर्थयोस्तृतीयचतुर्थयोः, द्वितीयस्तृतीयचतुर्थयोरिति चत्वारो भेदा न दर्शिताः ॥ अर्धावृत्तिः श्लोकावृत्तिव 20
इमे समुद्र महायमकाख्ये' ॥
०
० ०
१. प्रान्ते विकल्पोऽयं दत्तः, यथा
[ २२९
९९११
5