________________
[९ न० उल्लासः ]
काव्यप्रकाशः ।
ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी ।
दधे कामपरिक्षाम कामिनीगण्डपाण्डुताम् ||३५५ ||
एकस्याप्यसकृत्परः ॥७९॥
एकस्य, अपिशब्दादनेकस्य व्यञ्जनस्य द्विर्बहुकृत्वो वा
सादृश्यं वृत्त्यनुप्रासः । तत्र
माधुर्यव्यञ्जकैर्वर्णैरुपनागैरिकेष्यते । ओजः प्रकाशकैस्तैस्तु परुषा भयत्रापि प्रागुदाहृतम् ।
कोमला परैः ॥ ८० ॥ परैः शेषैः । तामेव केचिद् ग्राम्येति वदन्ति । उदाहरणम्अपसारय घनसारं कुरु हारं दूर्र एव किं कमलैः । अलमलमाकि मृणालैरिति वदति दिवानिशं बाळा ||३५६ ।। केचिदेता वैदर्भीप्रमुखा रीतयी मताः ।
एतास्तिस्रो त्यो वामनादीनां मते वैदर्भी-गौडीया-पाश्चाल्याख्या रीतय उच्यन्ते ।
शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ॥ ८१ ॥
२२५
5
10
15
तत्रेति । नृत्यनुप्रासे ॥ वर्णैरिति शिरसि निजवर्गान्त्ययुक्तैः कादिभिर्मान्तैरटवर्गैः ः । उपनागरिकेति । नागरिकाया विदग्धाया उपमिता । सा च शृङ्गारादौ ॥ परुषेति । यदुक्तम् —
शषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता ।
परुषा नाम वृत्तिः स्याद् उ-ह- ह्याद्यैश्च योजिता ||
साच रौद्रादौ । कोमला तु हास्यादौ । वृत्तयथ रसादितात्पर्येण निवेशिताः कामपि च्छायामावहन्ति । रसादयो हि शब्दार्थशरीरस्य काव्यस्य जीवितम् । यच 'वृत्तयः काव्यमातृकाः' इत्युक्तं मुनिना, तत्र रसोचितश्रेष्टाविशेष एव वृत्तिः, यदाह - ' कैशिकी लक्ष्णनेपथ्या शृङ्गार [र] संसंभवा' इत्यादि ॥
25
"
'प्राग्' इति ' ततोऽरुणे 'त्यादौ ॥ ' तामेवे 'ति । वैदग्ध्यविहीनस्वभावसुकुमाराऽपरुषग्राम्यवनिता सादृश्यात् । एवमनेकस्य एकस्यानेकस्य चासकृदावृत्तौ वृत्त्यनुप्रासः ||७८|| शाब्दस्त्विति । शब्दाः पुनः सदृशा लाटानुप्रासः । तात्पर्यमन्य परत्वं,
सकृदावृत्तौ छेकानुप्रासः,
२९
20