________________
२२४
काव्यादर्शनामसंकेतसमेतः [९ न० उल्लासः ] गुरुजनपरतन्त्रतयाँ दूरतरं देशमुघतो गन्तुम् । अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ॥३५४॥ वर्णसाम्यमनुप्रासः
स्वरवैसादृश्येऽपि व्यअनसदृशत्वं वर्णसाम्यम् । रसायनुगतः प्रकृष्टो न्यासोऽनुमासः।
छेकवृत्तिगतो द्विधा। छेका विदग्धाः, वृत्तिनियतवर्णगतो रसविषयो व्यापारः, गत इति च्छेकानुपासो वृत्त्यनुमासश्च । किं तयोः स्वरूपमित्याह
सोऽनेकस्य सकृत्पूर्व ___ अनेकस्यार्थाद् व्यञ्जनस्य, सकदेकवारं सादृश्यं छेकानुप्रासः । उदाहरणम्
'नैष्यति' इति काक्वा एष्यत्येव । एतद् वाक्यं नायिकया आगमननिषेधपरत्वेनोक्तम् । तत्सख्या तु काकुप्रयोगेण विधिपर्यन्ततां प्रापितम् । काकुवशादि विधिनिषेधयोविपरीतार्थसंक्रान्तिः ॥ यायावरीयस्तु ' अभिमायवान् पाठधर्म: 15 काकुः स कथमलंकारी स्याद्' इति न काकुवक्रोक्तिमाह ॥ वक्रोक्ति-शब्दथालंकारसामान्यवचनोऽपीहालंकारविशेषे संज्ञितः ॥७६॥ ..
प्रकृष्ट इति अदूरान्तरितः ।। वृत्तिरिति रसानुगुण औचित्यवान् शब्दाश्रयो व्यापारः ।। अनेकस्यादिति । यधेकस्यैव रेफादेर्वर्णस्यैकवारमेकेन रेफादिना सादृश्यमुपनिबध्यते ततः किं वैचित्र्यं स्यादिति भावः ।।
'ततोऽरुणे'ति । अत्र रु-रि-न्द-न्दीत्यादेरनेकस्य सकृत् साम्यम् ॥ पर। इति । वृत्त्यनुमासः । यथा ममैव
दूरागाधभवान्धकूपकुहरक्रामत्तमःकर्दम
___ क्रोडान्तः परिलीनदीनवपुषः पाठीनपोतानिव । जन्तून् यस्त्वरितं निजोद्धरकरैरुद्धृत्य लोकंपृणैः ।
प्रीणन्निर्मलशर्मवारिभिरभिप्रेयाय भूयात् स वः ॥ --अत्रैकस्यानेकस्य च द्विरावृत्तिः ॥ अनेकस्यासकृद्, यथा-'सर्वाशारुधिदग्धवीरधि सदा सारंगबद्धक्रुधि' इत्यादेरनेकस्य बहुकृत्वः । वृत्त्यनुप्रास इति । वर्तन्तेऽनुपासभेदा अस्यामिति वृत्तिः उपनागरिका परुषा कोमलेति मरणदीप्तमध्यमवर्णनीयोपयोगित्वात् । तद्विषयोऽनुमास उपनागरिकाधनुमासः। 30
0
25