________________
[९न, उल्लासः] काव्यप्रकाशः।
२२३ अथ नवम उल्लासः । गुणविवेचने कृतेऽलंकाराः प्राप्तावसरा इति संपति शब्दालंकारानाहयदुक्तमन्यथा वाक्यमन्यथाऽन्येन योज्यते । इलेषण काका वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा ॥७८॥
5 तथेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च। तत्र पदभेजे श्लेषेण यथानारीणामनुकूलमाचरसि चेन्जानासि, कश्चेतनो __वामानां प्रियमादधाति, हितकवावलानां भवान । युक्तं किं हितकर्तनं ननु बलाभावप्रसिद्धात्मनः । __ सामर्थ्य भवतः पुरंदरमतच्छेदं विधातुं कुतः ॥३५२॥
10 अभेङ्गे श्लेषेण यथा
अहो केनेशी बुद्धिर्दारुणा तव निर्मिता । .. त्रिगुणा श्रूयते बुदिनं तु दारुमयी कचित् ॥३५३॥
काका यथा
'उपकुर्वन्ति तम्' इत्यादिना रसस्याङ्गिनो यद् अङ्ग शब्दार्थों तदाश्रिता 15 अलंकारा रसमुपकुर्वन्तीति सामान्य लक्षणमुक्तम् , अथ विशेषमाह-शब्दालंकारानिति । अर्थापेक्षया शब्दस्य प्रतीतेरन्तरङ्गत्वात् पथमं शब्दालंकारनिर्देशः। तत्र
वक्रोक्तिरनुप्रासो यमकं श्लेषोऽथ चित्रं च ।
पुनरुक्तवदाभासः शब्दालंकरणानि षट् ॥ अन्यथेति । अन्यार्थघटनया ॥ तथेति । यथा श्लेषेण काक्वा वाक्यस्य 20 योगः, तथा वक्रोक्तिरपि ताभ्यां युक्ता द्विधा ।।
'नारीणां स्त्रीणां, 'न अरीणाम्' इत्यन्यथा प्रयुक्तम् । 'जानासि' इत्येकस्योक्तिः । 'कश्चेतनः' इत्यन्यस्य । 'वामानाम्' प्रतिकूलानां स्त्रीणां च । 'हितकृद्' इत्यादि पुनराधस्योक्तिः। हितं करोति कृन्तति च । 'अबलानाम्' स्त्रीणां । दुर्वलानां च । 'बलाभावेन प्रसिद्धात्मनो' दुर्बलस्य दैत्यस्य विनाशेन मसिद्धात्मन 25 इन्द्रस्य । तुर्यपाद आधस्योक्तिः । 'पुरंदरस्य मतमभिमतं तस्यच्छेदम् ॥'
___'दारुणा' करा। 'त्रयो गुणा' सत्त्वरजस्तमोलक्षणा यस्याः । अत्राधेऽर्धे 'दारुणा' इति प्रथमान्तं प्रक्रान्तं, श्लेषभङ्ग या तृतीयान्ततयोत्पादितमान ।,