________________
२१२
काव्यादर्शनामसंकेतसमेतः। [८ अ० उल्लास , एवमन्यदप्यौचित्यमनुसतव्यम् । काव्यपकाशे गुणालंकारभेदनियतगुणनिर्णयो नामा
टमोल्लासः ॥८॥
यस्य पदार्थाभिनयं ललितलयं सदसि नर्तकी कुरुते ।
तद् नर्तनकं शम्या-लास्य-च्छलित-द्विपद्यादि ॥ विविधश्च गेयकाव्यप्रयोगो ममृण उद्धतो मिश्रश्च ॥ इति श्रीभट्टसोमेश्वरविरचिते काव्यादर्श काव्यप्रकाशसंकेते अष्टम उल्लासः ।।