________________
10 अ0 उल्लास
काव्यप्रकाशः।
: 10
यथा बालरामायणे
श्रवणैः श्रव्यमनेकैः दृश्यं दीधैश्व लोचनैर्बहुभिः ।
भवदर्थमिक निबद्धं नाट्यं सीतास्वयंवरणम् ॥ 'भूतभविष्यच्छेषार्थसूचकोऽङ्कद्वयान्तर्गतोऽनुदात्तोक्त्या नीचपात्रपयोजितोऽङ्कादौ शूरसेन्यादिभाषया प्रवेशकः ॥'
5 यथा-ततः प्रविशतश्चेट्यौ । एका--सहि संगीदयसालापरिसरे अवलोइदा । द्वितीया- सहि तेण किल माधवपियवयंसेण मयरन्देण सयलो मदणुजाणवुत्तन्तो
भयवदीए निवेदिदो ॥ शोकप्रसादयुद्धादीनि प्रवेशकैः संबन्धे[ ? संधे]यानि, न प्रत्यक्षाणि ॥ तया-रङ्ग प्रसाद्य मधुरैः श्लोकैः काव्यार्थसूचकैः । . ऋतुं कंचिदुपादाय भारती वृत्तिमाश्रयेत् ॥
मारत्यानि च परोचना-प्रस्तावनादीनि । तत्र प्रशंसात उन्मुखीकरणं प्ररोचना । यथा-'श्रीहर्षों निपुणः कविः परिषदप्येषा गुणग्राहिणी' इति ॥ सूत्रधारो नटी विदूषकं मार्ष वा ब्रूते स्वकार्य प्रस्तुताक्षेपि चित्रोक्त्या यत् तद् आमुखं प्रस्तावना च । यथा-'द्वीपादन्यस्मादपि' इति ॥ सूत्रधारे च पूर्वरङ्गं कृत्वा 15 गते प्रविश्य काव्यार्थस्थापनाद् नटः स्थापकः। यत्र चार्थस्य समाप्ति/जस्य च संहारः साऽवलनबिन्दुरेकाहप्रयोज्यः अङ्कः । नाटकमहाकाव्यादेर्यथासंभवं शरीरारम्भवीभ्यर्थप्रकृति-अवस्था-संस्था-समवस्था-संधि-वृत्तयः प्रत्येकं पञ्चसंख्याः , प्रवृत्तयश्च चतुर्विंशतिरिति एका चतुःषष्टिलक्षणानाम् । तत्रेतिहासाश्रयं कथाश्रयमुत्पाद्येतिवृत्तमनुत्पायेतिवृत्तमपतिमसंस्कायेंतिवृत्तमिति शरीराणि । 20 प्रमाणं प्रमेयं विमर्शो निर्णयः प्रवृत्तिरित्येषां पञ्चारम्भवीथ्यः । एतासु च कथाशरीरोपादानकारणभूता बीजं बिन्दुः पताका प्रकरी कार्यमिति पश्चार्थप्रकृतयः । तत्र वीजमिव बीज; यथा बोजमुप्तमङ्कुरमूलादिना विसर्पद् अन्ते फलाय कल्पते, तथा यो महावाक्यार्थों नायकादियापारभेदाद् बहुधा विसर्पनन्ते फलाय स्यात् स बीजम् । यथा
प्राचेतसो मुनिवृषा प्रथमः कवीनां
यत्पावनं रघुपतेः प्रणिनाय वृत्तम् । भक्तस्य तत्र समरं तमवापि वाच
स्ताः सुप्रसन्नमनसः कृतिनो भजन्ताम् ॥