________________
२१८
काव्यादर्शनामर्स के तसमेतः
परवचनमात्मसंस्थैः परिवचनैरुत्तरोत्तरप्रथितैः । आकाशपुरुषकथितैरङ्गविकारैरभिनयेच्च । धूर्तविसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव । एकाङ्की बहुचेष्टः सततं कार्यों बुधैर्भाणः ॥
एकेन पात्रेणाहार्यः सामाजिकहृदयं प्रापयितव्योऽर्थो यत्र । परसंबन्धि-. 5 वचनं स्वयमङ्गविकारैरभिनयेत् ॥ १०॥
सर्वरसलक्षणाढ्या युक्ता त्रयोदशभिः । वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा ॥
[ ८ अ० उल्लासः ]
'एकहार्या' इति आकाशपुरुषभाषितैरित्यर्थः । 'द्विहार्यां' इति उक्तिप्रत्युक्ति-: 'वैचित्र्येण । तथा-शब्दाद् वक्रोक्तिसंकुला ||११||
विष्कम्भक प्रवेशकरहितो यस्त्वेकभाषया भवति । अप्राकृतसंस्कृतया स सट्टको नाटिकाप्रतिमः ॥ सहके च नाटिकायामिव रतिफलं वृत्तम् ॥१२॥ नाटकादौ च
' अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत् । विष्कम्भचूलिकाङ्का स्याङ्कावतारप्रवेशकैः ॥
"
तत्र -- वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
'अन्तर्जवनिकासंस्थैः सूतादिभिरनेकधा । अर्थोपक्षेपणं यत्र क्रियते सा तु चूलिका ॥
यथा नेपथ्ये
संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ||
सोsपि मध्यपात्राभ्यां तु संकीर्णः यथा कादम्बरी [? कामन्द्रकी-अवलोकिते ॥
20
10
आचार्यस्य त्रिभुवनगुरोर्न्यस्तशस्त्रस्य शोको
द्रोणस्याजौ नयनसलिलाच्छादिताक्षाननस्य । मौलौ पाणि पलितधवले न्यस्य कृत्वा नृशंसं
धृष्टद्युम्नः स्वशिबिरमयं याति सर्वे सहध्वे ॥ अङ्गान्तपात्रैरङ्कास्यं च्छिन्न!ङ्कस्यार्थसूचनम् ॥
यथा – 'एषास्मि सौदामिनी भागवतः श्रीपर्वतादुपेत्य' इत्यादि । प्रयुक्तोऽङ्कावतारो गर्भाङ्कव ॥
युक्तिमा
15
25