________________
[ ८ अ० उल्लासः]
काव्यप्रकाशः ।
२१७
मायेन्द्रजालबहुलो बहुपुस्तोत्थानयुक्तश्च । देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च । षोडशनायकबहुलः सात्वत्यारभटिवृत्तिसंपन्नः ।
कार्यो डिमः प्रयत्नान्नानाश्रयभावसंपन्नः । आधर्षणं इठेन पराभवः । पुस्तं लेप्यचर्म । वस्त्रादिकृतानि रूपाणि ॥७॥ 5
प्रख्यातवस्तुविषयश्च प्रख्यातः कदाचिदेव स्यात । दिव्यपुरुषैर्वियुक्तः शेषैरन्यैर्भवेत् पुंभिः । करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च । स्त्रीपरिदेवितबहुलो निर्वेदितभाषितश्चैव ॥ नानाव्याकुलचेष्टः सात्वत्यारभटिकैशिकोहीनः ।
कार्यः काव्यविधिज्ञैः सततं ह्युत्सृष्टिकाङ्कस्तु । निवृत्तयुद्रा उद्धतमहाराः पुरुषा यत्र । व्याकुलाश्चेष्टा भूनिपातविवर्तिताधाः। 'सात्वती'इति समाहारद्वन्द्वगर्भद्वन्द्वान्तरे तृतीयासमासः। उत्क्रमेणोन्मुखा सृष्टिर्जीवितं प्राणा यासां ता उत्सृष्टिकाः शोचन्त्य[:] त्रियः, ताभिरको यस्य स तथा ॥८॥
भगवत्तापसविप्रैरन्यैरपि हासवादसंबद्धम् । कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् । अविकृतभाषाचारं विशेषभावोपपन्न चरितमिदम् । नियतिगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु। वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः ।
अनिभृतवेषपरिच्छदचेष्टितकरणं च संकीर्णम् ॥ यतिवानप्रस्थगृहस्थैरन्यैश्च शाक्यादिभिः शीलादिना कुत्सितैः पुरुषैर्याद भगवदादिभिः प्रहस्यमानैर्युतं नियतगति एकरूपं यद् वस्तु तद्विषयः प्रहसनीय लक्षणोऽर्थों यत्र तच्छुद्धम् । अत्र निर्वचनं परिहासमधानान्यामापणानि मायस्तेनैकस्यैव कस्यचिचरितं दुष्टत्वाद् यत्र प्राधान्येन प्रहस्यते तच्छुदम् । यत्र तु 25 वेश्यादियोगोऽत्युल्वणं चाकरपादि तदेकद्वारेणानेकवेश्यादिचरितेन हसनोयेन संकीर्णत्वात् संकीर्णम् ॥९॥
'आत्मानुभूतशंसी परसंश्रयवर्णनाप्रयुक्तश्च । विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ।
15
20