SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ . 5 . .. 10 काव्यावर्शनामसंकेतसमेतः [८ अ. उल्लासः ] हेतुः साध्यो वा नायिकालाभे स धर्मशृङ्गारः । एवमर्थकामयोः । द्वादश नायका अष्टादशनाडिकं च कार्य निबन्धनीयम् ॥४॥ दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः । सुविहितवस्तुनिबद्धो विप्रत्ययकारणश्चैव । उद्तपुरुपप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च ॥ यद् व्यायोगे कार्य ये पुरुषा वृत्तयो रसाचैव । ईहामृगेऽपि तत् स्यात् केवलमत्र स्त्रिया योगः ॥ संस्फेटो विरोधिनां विद्याविक्रमसंघर्षजो व्यासङ्गः। ईहा चेष्टा मृगस्येव स्त्रीमात्रार्था यत्र । स्त्रीनिमित्तो छत्र रोषः । कार्यशब्देनात्र अङ्क उच्यते, तेनैक एवाङ्कः ॥५॥ व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः । अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव ॥ . बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे । न तु तत्प्रमाणयुक्तः कार्यस्त्वेकाङ्क एवायम् ।। न च दिव्यनायककृतः कार्यों राजर्षिनायकनिबद्धः। युद्धनियुद्धाधर्षणसंघर्षकृतश्च कर्तव्यः ॥ एवंविधस्तु कार्यों व्यायोगो दीप्तकाव्यरसयोनिः ।।' नायको दीसरसोऽमात्यसेनापत्यादिः । शरीरमितिवृत्तम् । ' अल्पस्त्री'इति चेट्यादिना, न तु नायिकादूत्यादिभिः; कैशिकीहीनत्वात् । एकदिवसनिर्वयै यत् कार्य तत्र कृतः, अत एवैकाङ्कः। 'समवकार' इति द्वादशेत्यर्थः। न च'इति, 20 देवा नृपा ऋषयश्च नायका न स्युः। नियुद्धं बाहुयुद्धम् । संघर्षः शौर्यविद्याधनकुलरूपादिकृता स्पर्धा दीनं काव्यमोजोगुणयुतम् । दीप्ता रसा वीररौद्रादयः । तदुभयं कारणं यस्य ॥६॥ प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव । षडूसलक्षणयुक्तश्चतुरङ्को वै डिमः कार्यः । शृङ्गारहास्यवज शेषैरन्यै रसैः समायुक्तः । दीप्तरसकाव्ययोनिर्नानाभावोपसंपन्नः । निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोयुक्तः । युद्धनियुद्धाधर्षणसंस्फेटकृतश्च विज्ञेयः । 15 - कानद्धः।
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy