SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ [ ८ अ० उल्लासः ] २१५ कञ्चुकिविदूषकामात्यानां स्थाने दासादयः । वेश्यावाटो वेशस्तत्र या स्त्री तथा उपचारो वैशिकप्रसिद्धः सकारणं यस्य शृङ्गारस्य तेनोपेतम् । कुलस्त्रीविषयं चेष्टितं मन्दं यत्रेति || २ || काव्यप्रकाशः । प्रकरणनाटकभेदाद् उत्पाद्यं वस्तु नायकं नृपतिम् । अन्तःपुरसंगीतक - कन्यामधिकृत्य कर्तव्या । स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी । बहु नृत्तगीतवाद्या रतिसंभोगात्मिका चैव । राजोपचारयुक्त प्रसादनक्रोधदम्भसंयुक्ता । नायक देवदूती सपरिजना नाटिका ज्ञेया ॥ 5 उत्पाद्यं वस्तु चरितं नृपमन्तःपुरकन्यां संगीतकशालाकन्यां वाधिकृत्य 10 प्राप्यत्वेनाभिसन्धाय । उत्पाद्यं वस्त्विति प्रकरणधर्मों, नायकं नृपमिति नाटकधर्मः । तथावस्थासंध्यङ्गार्थप्रकृतिपताकाप्रकरीपताकास्थानाङ्कविष्कम्भकमवेशकादीन्युभयसाधारणानि योज्यानि सुष्ठु पूर्णतया विहितानि चत्वार्यपि कैशिकाङ्गानि यत्र । 'स्त्री माया' इति 'ललित९' इति ' बहुनृत्त०' इति च कैशिकीवृत्तिबाहुल्यं दर्शितम् । राजगतैरुपचारैर्व्यवहारैर्युक्ता । ' प्रसादे 'ति । अन्यामुद्दिश्य व्यवहारे पूर्वनायि - 15 कागतैः क्रोधप्रसादवश्चनैरवश्यं भाव्यम् । नायकस्य देवी आधनायिका, तथाभिलषितनायिकान्तरविषया दूती तत्कृतं सपरिजनं परिजनसमृद्धिर्यस्याम् ||३|| · समवकारस्तु देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव । त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात् त्रिशृङ्गारः । द्वादशनायक बहुलो ह्यष्टादशनाडिकाप्रमाणश्च ॥ देवासुरस्य यद् बीजं फलसंपादनायोपायस्तेन विरचितः । यद्यपि देवाः पुरुषापेक्षयोद्धतास्तथापि स्वापेक्षया गाम्भीर्याद् उदात्तात्रिपुररिपुप्रभृतय उच्यन्ते । कपटो वञ्चना मिथ्याकल्पितः सत्यानुकारी प्रपञ्चः । सत्रिधा - यत्रानपराद्ध एव वञ्चकेन वञ्च्यते स एकः, यत्र तु वञ्चनीयोऽपि 25 सापराधः स द्वितीयः, यत्र तु द्वयोरपि नाभिसंधिदोषोऽकस्माच्च तुल्यफलाभिसंधिमतोरप्येक उपचयेनान्यस्त्वपचयेन युज्यते स दैवकृतस्तृतीयः । चेतनाचेतनोभयकृतानर्थात्मनो वस्तुनो यतो विद्रवन्ति जनाः स विद्रवः । चेतनाचेतने गजजलादी । उभयं नगरोपरोधादि । शृङ्गारस्त्रिधा, धर्मार्थकामभेदात् । धर्मो यत्र 20
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy