SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २१४ काव्यादर्शनामसंकेतसमेतः [८ अ० उल्लास: 1. निमित्तबलाद अप्रत्यक्षदृष्टानां चेष्टितानामावेदकाः प्रवेशकाः, तैश्चाचं नाटकं नाम ।। रूप्यतेऽभिनीयत इति रूपकम् ॥१॥ यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव । औत्पत्तिकं प्रकुरुते प्रकरणमिति तद् बुधैर्जेयम् ॥ इतिहासादिप्रसिद्धिं निरस्य वस्तुसाध्यं फलं शरीरं तदुपायं नायकं 5 साधयितारं, उत्पत्तौ भवं निर्मितम् । चकारः समुच्चये, द्वितीयस्तु असमग्रसमुचये। एवकारः समुच्चयाभावे । तेन त्रितयमपि कविकृतं द्वयमेकं च, अन्यत्तु पूर्वोपनिबद्धम् ॥ यत्र सर्वमुत्पाद्य तत्रानुत्पाद्यांशः कुतो ग्राह्य इति दर्शयति यदनार्षमनाहार्य काव्यं प्रकरोत्यभूतगुणयुक्तम् । उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥ . 10 पुराणादिव्यतिरिक्त-बृहत्कथाद्युपनिबद्धं मूलदेवचरितादि । आहाय पूर्वकविकाव्याद् वरणीयं समुद्रदत्त-तच्चेष्टितादि । उत्पन्ने पूर्वसिद्धे बीजं वस्तु च यत्र । .. एवं पूर्वकविसमुत्मेक्षित-समुद्रदत्तचेष्टितादिवर्णनेऽप्यधिकावापं विदधत् कविः प्रकरणं कुर्यादिति तात्पर्यार्थः ॥ यन्नाटके मयोक्तं वस्तुशरीरं च वृत्तिभेदाश्च । 15 तत् प्रकरणेऽपि योज्यं सलक्षणं सर्वसंधिषु तु ॥ नानाविभूतिभिर्युतमित्यादिना यत् फलवत्त्वमुक्तं तद् वस्तुशरीरमित्यइपवेशकाढयम् । लक्षणमङ्कपरिमाणं, अङ्कान्तरसंधानहेतुषु च प्रवेशेषु यत् प्रयोज्यमुक्तं 'दिवसावसानकार्य यथङ्केनोपपद्यते' इत्यादि तत् सर्व प्रकरणेऽपि योज्यम् ॥ अतिव्याप्तिनिषेधमाह 20 विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् । चरितं यद् नैकविधं तद् ज्ञेयं प्रकरण नाम ॥ नोदात्तनायककृतं न दिव्यचरितं न राजसंभोगः । बाह्यजनसंप्रयुक्तं तद् ज्ञेयं प्रकरणं नाम ॥ 'नेकविधम् 'इत्येकरसयुक्तम् ॥ राजोचितसंभोगो विमादिषु न कार्यः। 25 राजनि य उचितोऽन्तःपुरजनकञ्चुकिमभृतिः, तद्व्यतिरिक्तो बाह्यजनोऽत्र । चेटदासादिः प्रवेशकादौ कार्यः । तदेवाह दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम् । मन्दकुलस्त्रीचरितं कायं कार्य प्रकरणे तु ॥
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy