SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ૨૦૨ काव्यादर्शनामसंकेतसमेतः . [ ८ अ० उल्लासः ] स्थितिरिति गैडरिकापवाहेणैषां भेद इत्यभिधानमसत् । यदप्युक्तम्-काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेत वोऽलंकारा इति, तदपि न युक्तम् । यतः किं समस्तगुणैः काव्यव्यवहार उत कतिपयैः । यदि समस्तैः, तत्कयमसमस्तगुणा "गौडीया पाश्चाली च रीतिः काव्यस्यात्मा। अथ कतिपयैः, ततः __ अद्रावत्र मज्वलत्यनिरुच्चैः माज्य: मोचन्नुल्लसत्येष धमः॥३४७॥ इत्यादावोजःप्रभृतिषु गुणेषु सत्सु कान्यव्यवहारमाप्तिः। स्वर्गमाप्तिरनेनैव देहेन घरवणिनी।। अस्या रदच्छदरसो न्यक्करोतितरां सुधाम् ।। ३४७ ॥ . इत्यादौ विशेषोक्तिव्यतिरेको गुणनिरपेक्षौ काव्यव्यवहारप्रवर्तको । इदानीं गुणानां भेदमाहमाधुयाँजाप्रसादाख्यास्त्रयस्ते न पुनर्दश । कवितारः संदर्भेष्वलंकारान् व्यस्यन्ति न व्यस्यन्ति च न गुणान् । न चालंकृतीनामपोद्धाराहाराभ्यां वाक्यं दुष्यति वा ॥ तत्र शब्दालंकारापोदरणं यथा अलंकृतजटाचक्रं चारुचन्द्रमरीचिभिः । मृडानीदत्तदेहाधैं नमामः परमेश्वरम् ॥ यथा च- 'अलंकृतजटाचक्रं तरुणेन्दुमरीचिभिः 'इति । एवमर्थालंकारेध्वपि ज्ञेयम् । न च गुणानामपोदाराहारौ संभवतः ॥ यदपि वामनोक्तं ' काव्य- 20 शोभायाः' इत्यादि तदपि न युक्तमित्याह-यत इति ॥ ' स्वर्गे 'ति । इयं परस्त्री। देहान्तरं विनापि स्वर्गमाप्तिः। अत्र विशेषोक्तिः, स्वर्गप्राप्तौ कारणे सत्यपि अन्यस्य दिव्यशरीरस्य कार्यस्याभावात् । द्वितीयाः तु व्यतिरेकः, सुधान्यक्करणेनाधररसस्योपमेयस्याधिक्यात् ।। गुणनिरपेक्षाविति । अर्धद्वयेऽप्यलंकारद्वयमात्राद् अविवक्षितत्रिचतुरगुणात् काव्यव्यवहारदर्शनात् । 25 तथा 'गतोऽस्तमर्को भातीन्र्दन्ति वासाय पक्षिणः' इत्यादौ प्रसाद-श्लेषसमेता माधुर्यसौकुमार्यार्थव्यक्तीनां गुणानां सद्भावेऽपि काव्यव्यवहारामवृत्तेस्तस्माद् यथोक्त एव गुणालंकारविवेकः ॥६५॥ एवं गुणालंकाराणां भेदं दर्शयित्वा गुणनिरूपणार्थमाह-इदानीमिति ॥
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy