________________
२०१
[ ८ अ० उल्लासः ] काव्यप्रकाशः ।
चित्ते चेहदि ण खुट्टदि सा गुणेमुं"
"सेज्जाइ "लोदि विसट्टदि दिम्मुहेसु । बोलम्मि वट्टदि पैवदि कव्ववन्धे __झाणे मैं तुट्टदि चिरं तरुणी तरट्टी ॥ ३४४ ॥ इत्यादौ वाचकमेव ।
मित्रे कापि गते सरोरुहवने बदानने ताम्यति _ क्रन्दत्सु भ्रमरेषु वीक्ष्य दयितासन्नं पुरः सारसीम् । चेक्राहेन वियोगिना बिसलता नास्वादिता नोज्झिता
• वैक्त्र केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥३४५॥ इत्यादौ वाच्यमेव न तु रसम् । अत्र बिसलता जीवं रोढुं न 10 क्षमेति प्रकृताननुगुणोपमा।
एष एव च गुणालंकारमविभागः। एवं च समवायवृत्त्या शौर्यादयः संयोगवृत्या तु हारादय इत्यस्तु [णालंकाराणां
“भेदः । अनुमासोपमादीनां चोभयेषामपि समवायच्या योजितेति रसवशाद् एकैकमन्यक्रियमिति ह्येतावन्मात्रेऽप्युक्ते तद्रसगतम्यभि. 15 चारिभेदोपनिपाताय यौगपचाशुभावित्वसंभावनाय च किंचिद्विभाववैचित्र्यं वाच्यम् ॥
. नोपकुर्वन्ति यथा ' चित्ते 'इति ॥ 'चहुट्टदि' निखाता भवति । 'न खुट्टदि' न न्यूनीभवति । 'विसमृदि' विकसति । 'तरट्टी' प्रगल्भा ॥ वाचकमेवेति । परुषानुमासोऽत्र विमलम्भेऽनुपकारक एवेति वाचकं शब्दमेवाय- 20 मलंकार उपकरोति, न रसम् ॥
न क्षमे ती ]ति । बिसलता हि मदनोद्दीपिका प्रत्युत मृत्युकारणं, न पुनर्जीवनिरोधहेतुरित्यननुगुणत्वाद् अर्गलेवेत्युपमा प्रकृतस्य विप्रलम्भस्य नोपक्रियते ॥
एष एवेति, योऽस्माभिरुक्तः । एतेन शौर्यादिसदृशा गुणाः केयूरादि- 25 तुल्या अलंकारा इति । 'अलंकारा अपि गुणवत्समवेता एवेति' केचित् , तन्नेत्याह-अनुप्रासेति । 'उभयेषामपि समवायेन स्थितिः 'इत्यभिधाय 'तस्माद गडरिकामवाहेण गुणालंकारभेदः 'इति भामहविवरणे यद् भट्टोद्भटोऽभ्यधात् तद् असत् । तथा हि