SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ . 10 काव्यादर्शनामसंकेतसमेतः [७ स० उल्लासः ] पोषितेन करुणेन मुख्य एवार्थ उपोदल्यते । उक्तं हि गुणः कृतात्मसंस्कारः प्रधान प्रतिपद्यते । प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥ इति । दानी विध्वस्ततया शोकविभावनां प्रतिपद्यमानेन पोषितः करुणो रसः प्रधानमेव वाक्यार्थमुपोहलयति, यतः प्रकृतिरमणीयाः पदार्थाः शोचनीयतां प्राप्ताः 5 भागवस्थामाविभिः स्मर्यमाणैविलासैरधिकतरं शोकावेशमुपजनयन्ति यथा 'अयं सरसने 'त्युदाहते। तथात्रापि त्रिपुरयुवतीनां शाम्भवः पराभिरादी पराधः कामी यथा व्यवहरति स्म तथा व्यवहृतकानितीत्यमप्यविरोषित्वम् ।। ___ एवं प्रबन्धेष्वपि संध्यादिमयेषु नाटकादिषु प्रसिद्धेऽपि नानारसनिवन्धने एको रसोऽङ्गीकार्य इतरेषामङ्गत्वान्न विरोधः ।। ननु स्वयं लब्धपरिपोषत्वे कथमङ्गत्वं, निराशंसत्वात् । अलब्धपरिपोपत्वे वा कथं रसत्वमिति रसत्वमङ्गत्वं चान्योन्यविरुद्धम् । तेषां चाङ्गत्वयोगे कथमेकस्य रसस्यानित्वम् । सत्यम् , प्रस्तुतस्य रसस्य स्थायित्वेन समस्तेविवृत्तव्यापितया भासमानस्य रसान्तरितिवृत्तवशायातत्वेन परिमितकथाशकल. व्याप्तिभिरणिता पोष्यत एव । यथा, आधिकारिकं प्रधान कार्यम् । ' स्वल्प- 15 मात्रं समुत्सृष्टं बहुधा यत्मसर्पति 'इति लक्षितात् 'बीजात्मभृति प्रयोजनानां विच्छेदे यदविच्छेदकारणं यावत्समाप्तिर्वन्धस्य स तु बिन्दुः'इति बिन्दुरूपयार्थप्रकृत्या 'आगर्भाद् आविमर्शाद वा पताका विनिवर्तते' इत्यादिपताकामकरीलक्षणेरूनव्याप्तिभिः कार्यान्तरैश्वोपक्रियमाणमवश्ममङ्गीक्रियते । तत्पृष्ठवर्तिनीनां चित्तवृत्तीनां तबलादेवाङ्गाङ्गिमावः, तथा रसानामप्यसौ ॥ एतदेवा- 20 न्योक्तेन द्रढयति-गुणः कृतात्मेति । अङ्गभूतान्यपि रसान्तराणि स्वविभावादि. सामग्र्या स्वास्वथायां यधपि:लब्धपरिपोषाणि चमत्कुर्वन्ति, तथापि स चमत्कारस्तावत्येव न परितुष्य विश्राम्यति, किंतु चमत्कारान्तरमनुधावति । सर्वत्र चाङ्गाङ्गिभावेऽयमेवोदन्त इति भावः। यथा महाभारते शास्त्ररूपकाव्यच्छायान्वयिनि वृष्णीनामन्योन्यक्षयः, पाण्डवानामपि महापथक्लेशेनानुचिता विपत्ति- 25 रिति विरसावसानेऽविद्यापपश्चरूपे च वैमनस्यदायिनी समाप्ति वैराग्यहेतुत्वेन निवघ्नता देवतातीर्थतप:मभृतिप्रभावातिशयवर्णनं भगवद्वासुदेवामिधेयपरब्रममाप्त्युपायत्वेन परंपरया दर्शयता सनातनाद् भगवतोऽन्यस्य सर्वस्य
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy