________________
5
[ ७.स० उल्लासः ] काव्यप्रकाशः।
१९३ सिप्तो हस्तावलंमः प्रसभमभिहतोऽप्याददानोऽशुकान्तं
गृहन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूतत्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः ___ कामीवार्दापराधः स दहतु दुरितं चाम्भवो वः शरानिः ॥३४१॥
इत्यत्र त्रिपुररिपुमभावातिशयस्य करुणोऽङ्गम् । तस्य तु शुकारः । तथापि न करणे विश्रान्तिरिति तस्याङ्तैव । अथवा
भाग्यथा कामुक आचरति स्म, तथाध शरामिरिति शृङ्गारतेषां वाक्यार्थत्वेनाभ्युपगमात् मुख्यतया रस एव काव्यवाक्यानामर्थः तेन यत्रामुख्यतया साऽर्थस्तत्रानूद्यमानत्वं रसस्यापि युक्तम्.। विध्यनुवादौ हि प्रधानामधानत्वमात्रकृती, प्रधानाप्रधानत्वे च व्यङ्ग्यतायामपि भवत एवेति 10 भावः। यदि वानूद्यमानविभावादिसमाक्षिप्तत्वाद रसस्यानूद्यमानता। करुणशृङ्गारयोरन्यत्राङ्गभावगमनाद् निविरोधत्वमुक्तम् । अथान्यस्यामङ्गभावप्राप्तौ विप्रलम्मः करुणस्यैवाङ्गतां प्रतिपनो न विरोधी यथा- क्षिप्तो हस्ते 'ति । वः क्षेपो विधूननं भयहेतुकमिति करुणागम् । उपलालनामवृत्तस्य तु वल्लभस्य करमहणासहनं क्षेपो नायिकान्तसंपर्कसमुत्येाकोपनिमित्तो विप्रलम्भसूचकः। 15 अभिहननं दाहनिमित्तदुःखजनितमवधूननं जलादिपक्षेपरूपं चेति करुणरसपोपकम् । वल्लभस्यामिहननमवताडनमवज्ञानिमित्तं विमलम्भपोषकम् । अपासनं प्रक्षेपः। पटाञ्चलावताडनं त्वरितगतिनायिकावेणीलतावग्रहोपायहठचुम्बनप्रवृत्तवल्लभस्यापासनमपक्षेपणम् । 'अयि निर्लज्ज तथा व्यलीकशतानि कृत्वा संमतीत्थमाचरसि 'इत्येवंरूपोपालम्भवचनादिमयमीारोषव्याकम् । अनी- 20 क्षणमनालोचनम् । प्रणामान्तो मान इति वल्लभः पादपतितो न विगणितश्च । अवधूतो निवारितः। परित्यक्तमायेयाकोपतया वहिदग्धवल्लभमुतादिस्मरणहेतुकदुःखसंभावनया च सास्रनेत्रत्वम् । 'आपराषः' प्रत्यग्रमेमस्खलितादिप्रमादयुक्तः ॥ त्रिपुररिपुप्रभावातिशयस्येति । रतिरूपभावस्य प्रेयोलंकारविषयस्य वाक्यार्थीभूतस्याङ्गिनः ॥ करुणोऽङ्गमिति । विप्रलम्भापेक्षया तस्य निकटत्वं 25 महेश्वरमभावं प्रति सोपयोगत्वात् । विप्रलम्भस्तु कामीच 'इत्युत्प्रेक्षाबलेनायात इति दूरत्वात् करुणस्याङ्गम् ॥ तस्याङ्गतैवेति । ' स दहतु दुरितम् 'इत्यादौ साटोपाभिनयसमर्पितो यो भगवत्पभावस्तत्रागवायां करुणस्य पर्यवसानमिति न विरोधः ॥ अथवेति, अनेन प्रकारान्तरेण, निविरोधित्वमाह - शृङ्गारपोषितेनेति । शाम्भवशरवहिचेष्टितावलोकनात माक्तनकलहवृत्तान्तेन स्मर्यमाणेने. 30
२५