________________
10
[७० उल्लासः ] काव्यप्रकाशः ।।
विमानपर्यङ्कतले निषष्णाः कुतूहलाविष्टतया तदानीम् ।। निर्दिश्यमानाँल्ललना लीमिर्वोराः स्वदेहान्पतितानपश्यन् ॥३२॥ अत्र बीभत्सपीरियोरन्तवीररसो निवेशितः। स्मर्यमाणो विरुद्धोऽपि साम्येनाथ विवक्षितः । अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ॥६५॥ 5 अयं स रसनोको पीनस्तनविमर्दनः।। नाभ्यूरजघनस्पी नीवी विख्रसनः करः ॥३३७॥ एतद् भूरिश्रवसः समरभुवि पतितं हस्तमालोक्य तद्वधूरभिदौ । अत्र पूर्वावस्थास्मरणं शृङ्गारागमपि करुणं पेरिपोपपति । दन्तक्षतानि करजैश्च विपाटितानि
मोद्भिमसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा
जातस्पृहर्मुनिभिरप्यवलोकितानि ॥ ३३८॥ _अत्र कामुकस्य दन्तक्षतादीनि यथा चमकारकारणानि तथा विरोषः स्यात् ।।
ननु पीर एवात्र रसो न शृङ्गारो न बीभत्सः, किंतु रविजुगुप्से वीर प्रति व्यभिचारीमूो । सत्सम, तथापि प्रकृतोदाहरणता तावदुपपन्ना, यतस्त. दायो रतिजुगुप्सयो वीररसव्यवहितयोन विरोधः।। वीररस इति । 'वीराः स्वदेहान 'इत्यादिना तदीयोत्साहायवगत्या कर्तृकर्मणोः समस्तवाक्यायोनुयायितया प्रतीतिरिति शृङ्गारवीभत्सयोरन्तरेऽनिवेशितस्यापि सुतरां वीरस्य 20 व्यवधायकता प्रतीयत इति भावः ।।
पूर्वावस्थेति । रसनोत्कर्षादिना स्मर्यमाणेन शृङ्गारानेनापि इदानीं विध्यस्ततया प्रकृष्टां शोकविभावतां प्रतिपद्यमानेन करुण एव पोष्यते ॥
दन्तक्षतानीति । बोधिसत्यस्य सिंही स्वकिशोरमक्षणमवृत्तां प्रति मिर्ज शरीरं वितीर्णवतः केनचिच्चाटुकं क्रियते । 'प्रोद्भूतः सान्द्रपुलकः' परार्थ- 25 संपत्तिजेनानन्दमरेण यत्र। रक्ते रुधिरे मनोमिलापो यस्याः । अनुरक्तं च मनो यस्याः। मुनयथोहोरितमदनावेशाश्चेति विरोधः ॥ ' जातस्पॅहै: 'इति च 'वयमपि यदि कदाचिदेवं कारुणिका भविष्यामस्तदा सत्यतो मुनयः 'इति मनोराज्ययुक्तैः ॥ समासोक्तेश्यालंकाराबायिकावृत्तान्तप्रतीतिः ।।
15