________________
10
काव्यादर्शनामसंकेतसमेतः [७१० उल्लासः ] आश्रयैक्ये विरुद्धो यः स कार्यों भिन्नसंश्रयः। रसान्तरेणान्तरितो नैरन्तर्ये तु यो रसः ॥ ६४ ॥
वीरभयानकयोरेकाश्रयत्वेन विरोध इति प्रतिपक्षगतत्वेन मयानको निवेशयितव्यः । शान्तशृङ्गारयोस्तु नैरन्तर्येण विरोध इति रसान्तरमन्तरे कार्यम् । यथा नागानन्दे शान्तस्य जीमूत
5 वाइनस्य 'अहो गीतम् अहो नादित्रम्' इत्यद्भुतमन्तनिवेश्य मलयवतीं प्रति वजारो निबद्धः ।
न परं प्रबन्धे, यावदेकस्मिन्नपि वाक्ये रसान्तरन्यवधिना विरोधो निवर्तते । यथाभूरेणुदिग्धानवपारिजातमालारजोवासितबाहुमध्याः। गाढं शिवाभिः परिरभ्यमाणान्सुराङ्गनाश्लिष्टभुनान्तरालाः ॥३४४॥ सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् ।
संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः ॥३३५॥ 'मत्तागनापाङ्गभङ्गे 'त्यायनुप्रासाद् वा काव्यशोभायाः सिद्धत्वाद् ॥६॥ प्रतिपक्षगतत्वेनेति । यथा अर्जुनचरिते -
- 15 समुस्थिते धनुर्ध्वनौ भयावहे किरीटिनः । महानुपप्लवोऽभवःपुरे पुरन्दरद्विषाम् 'इत्यादि ॥
अत्र वीरस्य य आश्रयः कथानायकस्तद्विपक्षविषये निवेशितो भयानका मुतरां नायकोत्कर्षमादधातीति विरोधिनोऽपि तथा निबद्धस्य निर्विरोषिता ।। सान्तस्येति ।
20 रागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययः - कृत्याकृत्यविचारणासु विमुखं को वा न वेत्ति क्षितौ ॥ इत्थं मिन्धमपीदमिन्द्रियवश प्रीत्यै भवेद्यौवनं
भक्त्या याति यदीत्थमेव पितरौ शुश्रूषमाणस्य मे ।। -इत्याधुपक्षेपात् प्रभृति परार्थदेहदानात्मकनिर्वहणपर्यन्तं प्रतिपादितस्य । 25 अत एवात्र व्यक्तिय॑मनधातुमा दशविधेन 'इत्यादि नीरसपायमपि निबद्धपद्भुतरसपरिपोषकतया सरसम् ॥
भूरेण्वि 'त्यादि विशेषणैरतीव दरापेतत्वमसंभावनास्पदत्वमुक्तम् , 'स्वदेहान् 'इत्यनेन चैकसाभिमानादेवाश्रयैक्यम् । अन्यथा विभिन्न विषयवाद को