________________
१८८
काव्यादर्शनामसंकेतसमेत: [७ स० उल्लासः ] प्रतिपत्तिकारित्वाभावादुत्सुकमिति कृतम् ।
संचार्यादेविरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥६॥ बाध्यत्वेनोक्तिन" परं न दोषः, यावत्मकृतरसपरिपोषकत । यथा-काकार्य शशलक्ष्मणः क च कुलम् --इत्यादौ ।
अत्र वितर्कादिषद्गतेष्वपि चिन्तायामेव विश्रान्तिरिति प्रकृत- 5 रसपरिपोषः। कृतमिति । ' दरादुत्सुकम् ' इत्यादिवृत्ते औत्सुक्यलक्षणो व्यभिचारी स्वशब्देनोक्तः। ब्रीडाहर्षकोपास्तया प्रसादानां तु व्यभिचारिणां संबन्धिनोऽनुभावा एव चक्षुषो विवलनस्फारणारुणत्वाश्चितभूलतात्वबाप्पाम्बुपूर्णत्वलक्षणा उपात्ताः। ' औत्सुक्यस्य बनुभावोऽत्र प्रस्तावे चक्षुषः प्रसरणादिरूपः, स च निवध्यमानो 10 न तथा प्रतीतिकृत् ॥
संचादेरिति । प्रकृतरसविरोधिनोऽपि व्यभिचार्यादेर्वाच्यत्वेन शक्याभिभवत्वेनोक्तौ प्रस्तुतरसपोष एव ।। 'क्वाकार्यम् 'इतिक मुनिकन्याभिलाषित्वं क च सोमवंशत्वमित्युत्साहस्थायिवीररसव्यभिचारी नीतिमार्गविचारोत्थो वितर्कः 'भूयोऽपि दृश्येत सा' इत्यभिलाषोत्थमौत्सुक्यं शृङ्गारानुगुणमङ्गम् । 'दोषाणां 15 प्रशमाय 'इति वीररसानुगुणा मतियभिचारिमावरूपा । 'अंहो कोपेऽपि कान्तम् 'इति चिन्ताभ्यासोत्था शृङ्गारव्यभिचारिणी स्मृतिः । 'किं वक्ष्यन्ति'. इति पापकर्माध्यवसायविभाविकाशङ्का उत्साह-यभिचारिभावरूपा । तस्यास्तु उत्तमविषयाया वीरगाराङ्गत्वम् । 'स्वप्नेऽपि सा 'इति संगमदौःस्थ्यसंभावनोत्था दीनता शृङ्गारव्यभिचारिणी। 'चेतःस्वास्थ्यम् 'इति धृतिरुत्साहव्य- 20 भिचारी भावः। 'कः खलु 'इति कोऽन्यः सुकृती यः किलेशभाग्यफलस्योपभोक्ता भविष्यति 'इति चिन्तैव रतेः पोषिका ॥
वितर्कादिष्विति । वितर्क औत्सुक्येन, मतिः स्मृत्या, शङ्का औत्सुक्येन, धृतिश्च तेनैव बाध्यत इति चिन्तायां पर्यवसानाद् विरोधिरसाङ्गानां वाध्यत्वे. नोक्तौ विपलम्मरसपोषः। अत्र हि शृङ्गाराङ्गेन वाक्यार्थसमापनाद् विवक्षित- 25 शृङ्गार एव लब्धप्रतिष्ठ इति, तद्विरुद्धवीररसगतभावनिबन्धो बाध्यतया तत्परिपोषक एव । यद्यपि शृङ्गारवीरयो न्योन्यं विरोधस्तथाप्युत्साहप्रकृते/रोदात्तस्य तथाविधकार्यकरणमेवानुगुणमित्यनुचितशृङ्गारोपनिबन्धो विरुध्यत इति, युक्तं वीरशृङ्गारयोनिविरोधित्वेनेदमुदाहरणम् । तथा विप्रलम्भशृङ्गारवि