________________
[७. उला
काव्याशः। अनास्य रसानुपकारस्य वर्णनं यथा
कर्परमाया भाषिया स्वात्मना सन्तवर्णनमनाहत्य बन्दिवमितत्य तस्य संज्ञा प्रशंसनम् ।
"ईशाः" इति नायिकापादमहारादिना नायककोपादिवर्णनम् । उक्तं हि ध्वनिकृता__ अनौचित्याहते नान्यद्रसभङ्गस्य कारणम् ।
"औचित्योपनिबन्धस्तु रसस्योपनिषत्परा ॥ इति । इदानी चिददोषा "एते-इत्युच्यते
.न दोषः स्वपदेनोक्तावपि संचारिणः कचित् । पचाऔत्सुक्येन कृतवरा सहभुवा व्यावर्तमाना हिया
तेस्वैर्वन्धुषधजनस्य वचनैनीताभिमुख्यं पुनः । दृष्टवाने वरमाचसाध्वसरसा गौरी नवे संगमे संरोइत्पुलेका हरेण हसता लिटा शिवायास्तु वः ॥३३०॥ अत्रौत्सुक्यशब्द इक बदनुभावो न तपाप्रतीतिकृत् । अत्र एवं
15 "दादुत्सुकैम्-"(३३.१) इत्यादौ वीडायनुभावानां विचलि.
वस्वादीनामिवोत्सुकस्वानुभावस्य सहसापसरणादिरूपस्य तथा. पस्येकं संवध्यते, तेन देशे वेषव्यवहाराकारवचनानामौचित्याद् निबम्बर कार्य इत्यर्थः । यथ कन्यकुब्जीयदेशे उद्धतो वेषो दारुयो व्यवहारो भयंकर आकार परूषषचनमनुचितम् । म्लेच्छेषु तदेवोचितम् । तया मागरेषु यदचित 20 तदेव जानककुण्डमादि ग्राम्येष्वनुचितम् । एवं कालादावप्यूयम् ॥
___ प्रशंसनमिति- देवी-जहा निवेक्विं बन्दीहि' इत्यादि विषकोक्ति यावसायिकया राज्ञा च वसन्तवर्णनं प्रकृतरसस्यानङ्गत्वाद् रसदोषः॥
'ईदृशा' इति, अन्येऽप्येवंविधा दोषाः। यथा नायिकायाः स्वयं संभोगामिअवकथनम् । यथा वा भरतपसिद्धानां कैशिक्यादीनां वृत्तीनां 25 काव्यालंकारममिदानामुपनागरिकादीनां वा यदविषयनिबन्धः सोऽपि रस महायैव ॥५४-६०॥ _अत्रौत्सुक्येति । ययौत्सुक्यनामा व्यभिचारी साक्षानिबद्धश्चमत्कारी न तथा तस्वानुभावचिन्तादिरूपं कार्य प्रतीविकदिति स्वशब्देनोक्तौ न दोषः ।। ।