________________
काव्यादर्शनामसंकतसमेत:
[७स उल्लास.]
ध्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा
मनसि च गिरं प्रथन्तीने किरन्ति न कोकिलाः । अथ च सातुः शीतोलासं लुनन्ति मरीचयो
न च जरठतामालम्बन्ते कमोदयशालिनीम् ॥ बसन्तस्य शैशवं यथा-- गर्भप्रन्थिषु वीरुधां सुमनसो मध्येऽङ्करं पल्लामा
वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरः पत्रमः । किं च वीगि जगन्ति जिम्गुदिबसेर्द्विनैमनोजन्मनो
देवस्यापि चिरोजितं यदि भवेदभ्यासवश्यं धनुः ॥ मौढियथासाम्यं संप्रति सेति विक्लिं पण्मासिकैमौक्तिकैः
कान्ति कर्षति काखमारकुसुमं मानिष्ठधौतात् पटाम् । हणीनां कुरुते मधूकमुकुलं लावण्यलुण्ठाकतां लाटीनाभिनिभं चकास्ति च पसद् वृन्ताग्रतः केसरम् ॥ भतिक्रान्तर्तृलिक यत कुसुमाद्यनुवर्तते ।
लिङ्गानुवृत्ति तामाहुः सा शेवा काव्यलोकतः । , किंच
प्रैष्मिकसमयविकासी कथितो धूलीकदम्ब इति लोके ।
जलधरसमयप्राप्तौ स एव धाराकदम्बः स्यात् ॥ यथा-धूलीकदम्बपरिधूसरदिङ्मुखस्य इति । तथा-विचकिलकेसरपाटलचम्पक गुप्पानुवृत्तयो ग्रीष्मे ।
तत्र च तुहिनतुभवं मरुवकमपि केचिदिच्छन्ति । यथाअभिनः कुशसूचिरपर्वि कणे शिरीषं
मरुक्कपरिवार पाटलादाम कण्ठे ।। एवमन्यदपि कविप्रसिद्धयाभ्यूखम् ॥
वयः शैशवादि। जातिबामणत्वादिका स्त्रीपुंसादिका वा । मादिग्रहणाद् विद्यावित्तकुलपात्रादयो लभ्यन्ते । वेषः कृत्रिमं रूपम् । व्यवहारचेष्टा। आदि-शब्दाद् आकारवचनादयो गृखन्ते । वेपन्यवहारम्दीति । देवादिमिः
15