________________
[७० उल्लासः ]
काव्यप्रकाशः ।।
काष्ठा निमेषा दश पश्च चैव त्रिशच्च काष्ठा कथिता कला तु । त्रिशत्कलश्चैव भवेन्मुहूर्तस्तैत्रिंशता रात्र्यहनी समे ते ।।
ते च चैत्राश्वयुजमासयोर्भवतः । चैत्रात्परं पतिमासं मौहतिकी दिनद्धिः निशाहानिश्च त्रिमास्याः। ततः परं मौहूर्तिकी निशाद्धिर्दिने हानिश्च । आश्वयुजात्परतः पुनरेतदेव विपरीतम् । रवे राशितो राश्यन्तरसंक्रमणं मासः। 5 वर्षादि दक्षिणायनम् । शिशिराधुत्तरायणम् । द्वययनः संवत्सरः सौरमाने । चान्द्रे तु द्वौ पक्षौ मासो, द्वौ मासातुः । तैः षभिः संवत्सरः । स च चैत्रादिरिति दैवज्ञाः, श्रावणादिरिति लोकयात्राविदः । तत्र नमोनभस्यौ वर्षर्तुः, तं वंशाङ्करोद्भवबलाकागर्भग्रहयात्रोद्यमनिवृत्तिसल्लकीसालशिलीन्ध्रयूथीपुष्पसेन्द्रगोपशाद्वलपान्थगृहगमनकस्तूरिकागर्भचतुःसमविलेपनकुरङ्गरागोरगमागल्भ्यशिख-10 ण्डिताण्डवमद्गुकङ्कादिजलचरहर्षनीपपुष्पकेतकीकोरकादिभिः पाश्चात्येन पौरस्त्येन वा वातेन वर्णयेत् । इष ऊर्जश्च शरत् , तं हंसरवोत्कर्षमयूररवापकर्षपद्मकुमुदोत्पलविकासबन्धूकबाणासनकुङ्कुमपुष्पोद्दमागस्त्युदयपयःप्रसादकारण्डवक्रौश्चा • दिवर्णनकृषभखुरशक्षितिरोधःखननरुरुङ्गत्यागद्विरदबृंहितमहानवमीपूजाद्विपाश्वादिनीराजनादीपालिका विविधविलासकलमपरिणामपुलिनकमठलुठनादिभिर - 15 नियतदिक्कैश्च वातैर्वर्णयेत् । सहाः सहस्यश्च हैमन्तः, तं कुन्दलवलीफलिनीपुन्नागरोध्रप्रसवकुङ्कुमोद्वर्तनगन्धतैलाभ्याकुचकवोष्णतामयूरबई मुक्तिगोधू . मयवपरोहकोकिलभृङ्गमूकत्वं. कर्कन्धनागरङ्गीफलपाककृष्णेक्षुमाधुर्यादिभिरु. दीच्येन पाश्चात्येन वा वातेन वर्णयेत् । तपस्तपस्यश्च शिशिरः, स च हेमन्तधर्मेव, किं तु यामिनीदैर्घ्यचण्डवातोद्वहनागुरुधूपधूममरुवकदमनकपुष्पादिभिर्व- 20 णयेत् । मधुर्माधवश्च वसन्तः, तं शुकसारिकाकोकिलभ्रमराद्यानन्ददोलाविलासमदनपूजास्मरविवशवधूविशेष वेषकणिकारकोविदारसिन्दुवारमाधवीसोभाञ्ज - नकादिपुष्पभरनवकुसुमस्मरचापघटनादिभिः कुरबकतिलकाशोकबकुलानां क्रमादालिङ्गनावलोकनपादप्रहारवक्त्रकमलमधुसेकान् विनापि कुसुमाकीर्णतया दक्षिणमरुता च वर्णयेत् । शुक्रः शुचिश्व ग्रीष्मः, तं स्वर्णकेतकीशिरीषपुष्पनव 25 मालिकाविलासजम्बूपनसाम्रमोचापियालादिक्रोडाजलाशयशोषप्रपाकूपपयास .
वर्णनकायमानदिनार्धस्वापदिनान्तकेलिस्नानवनचीरीनादादिर्भितेनानियतदिकेन च वातेन वर्णयेत् । ऋतुश्च संधिः शैशवं पौढिरनुवृत्तिश्चेति चतुरवस्थः । तत्र शिशिरवसन्तयोर्मध्यं संधिर्यथा