________________
[ ७ स० उल्लासः ]
काव्यप्रकाशः ।
एवमुक्तस्यौचित्यस्य दिव्यादीनामित्र धीरोदात्तादीनामन्यथावर्णनं विपर्ययः । तत्रभवन्भवेन्नित्युत्तमेन नाघमेन, मुनिप्रभृतौ न राजादौ, भट्टारकेति न राजादौ, परमेश्वरेति न मुनिप्रभृतौ प्रकृतिविपर्ययापत्तेर्वाच्यम् । एवं देशकालवयोजात्यादीनां वेषव्यवहारादिसमुचितमेवोपनिबर्द्धव्यम् ।
-
निबद्धम्, अन्यथा रामस्य सर्वातिशायिचरितत्वेन वर्ण्यमानस्यानुचरसंनिधौ तथाविधव्यापारकरणं तेन च कनीयसा प्राणपरित्राणमत्यन्तमनुचितम् ॥ दिव्यादिव्येविति । देवांशेषु मनुष्येष्वर्जुनादिषु पाण्डवादिकथायाम् || धीरोदात्तादीनामिति । नायकस्य हि धीरोदात्तादिभेदभिन्नस्य सर्वथा वीररसानुबोधेन भाव्यमिति तं प्रति कातर पुरुषोचितमधैर्ययोजनमनुचितमेव ॥ उत्तमेनेति, सर्वत्र 10 वायमिति योगः । यदाह
तत्रभवन् भगवन्निति नार्हत्यधमो गरीयसो वक्तुम् । भट्टारकेति च पुनर्नैवैतानुत्तमप्रकृतिः ॥ तत्रभवन् भगवन्निति नैवात्युत्तमोऽपि राजानम् । वक्तुं नापि कथंचिन्मुनिं च परमेश्वरेशेति ॥
२८३
5
नमत्रिभुवना भोगवृत्तिखेदभरादिव ॥
महर्जनस्तपः सत्यमित्येतैः सह सप्तेत्यन्ये । यथाहर्षस्य सप्तभुवनप्रथितोरुकीर्तेः ॥
तानि सप्तभिर्वायुस्कन्धैः सह चतुर्दशेत्यपरे । यथा - जयति चतुर्दशलोलवल्लिकन्दः ॥
तानि सप्तभिः पातालैः सदैकविंशतिरित्येके । यथाकीर्तयस्तव म्पिन्तु भुवनान्येकविंशतिम् ॥
तत्र भूर्लोके सप्त जम्बूद्वीपादयो द्वीपाः ॥
15
उत्तमो मुनिमन्त्रिप्रभृतिरपि तत्रभवदादिपूजापदानि वक्तुं योग्योऽपि राजानमेभिर्वक्तुं नार्हति । तथा स एवोत्तमो राजादिर्मुनिं परमेश्वरादिभिरामगणपदैः । राजा हि परमेश्वरादिभिर्मुनिच तत्रभवदादिभिः पदैराहयते ॥ एवं च देशेति । जगद् जगदंशाश्व देशः । तत्र सामान्यविवक्षायां जगदेकं यथा ' जगति सकले न्यासादीनाम् ' इति ॥ भूर्भुवः स्वरित्यादिविशेषनिवक्षया 20 त्वनेकं, यथा
9
25