SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १८२ काव्यादर्शनामसंकेतसमेतः [७० उल्लासः ] व्येष्वपि । किं तु रतिः संभोगङ्गाररुपी उत्तमदेवताविषया न वर्णनीया । तद्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम् । क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति । .. तावत्स वहिर्भवनेत्रजन्मा भस्मावशेष मदनं चकार ॥३२९॥ इत्युक्तवर्द्धकुटयादिविकारवर्जितः सद्यःफलदः क्रोध: स्वःपातालगैमनसमुद्रोल्लङ्घनौदावुत्साहश्च दिव्येष्वेव । अदिव्येषु तु यादेवदातं प्रसिद्धमुचितं वा तावदेवोपनिबद्धव्यम् , अधिकं तु निवध्यमानमैसत्यपतिभासेन नायकवर्तितव्यं, न प्रतिनाय कवद्-' इत्युपदेशे न पर्यवस्येत् । दिव्यादिव्येषुभयथापि । रतेः संभोगविपलम्भोभयरूपाया वर्णनीयत्वं सामान्येनाभिधायोत्तमदेवताविष- 10 यत्वेन विशेषमाह-किं स्विति । संभोगः परस्परावलोकनप्रणयकलहसंगीतकादिः, स चासौं शृङ्गारश्च तद्रूपा ॥ अनुचितमिति चमत्कारविघातात् । उत्तमदेवतासंभोगपरामर्श कश्चमत्कारावकाशः । कुमारसंभवे तु हरगौरीसंभोगवर्णने तथा विश्रान्तं चित्तं यथा पौर्वापर्यं न परामृशतीति कविशक्त्या दोषः संहतः। यथा निर्व्याजपराक्रमस्य पुंसो निर्विषयेऽपि युध्यमानस्य तस्मिन्नवसरे साधुवादो 15 वितीयते, न तु पौर्वापर्यपरामर्श, तथात्रापीति भावः॥ , ___ उक्तवदिति । उक्ते इव क्रोधो निबन्धनीयो दिव्येषु । मनुष्येषु तु भृकुट्यादिविकारबहुलो, अन्यथा तु दोषः ॥ दिव्येष्वेवेति न मनुष्येषु । केवलमनुष्यस्य हि स्वर्गमनादावुत्साहादयोऽनुचिता एवं ॥ अदिव्येष्विति केवलमनुष्येषु ॥ अवदातमिति सातिशयं कर्म । अधिकं स्विति । अयं भावः । केवलमनुष्यस्य 20 सप्तार्णवलनमसंभाव्यमानतयानृतमिति हृदये स्फुरदुपदेश्यस्य चतुर्वर्णोपायस्याध्यलोकनां बुद्धौ निवेशयति । रामादेस्तु चरितं तथाविधमपि पूर्वपसिद्धिपरंपरोपारुढं नासत्य[त]या चकास्ति । अत एव तस्यापि यदा प्रभावान्तरमुत्नेक्ष्यते तदा तादृशमेव वर्णनीयं, न त्वसंभावनास्पदम् । तद् विवर्ण्यमानं उक्तोपदेशविषयेन पर्यवस्यति, असंबद्धतैवैतेषु शास्त्रेषच्यते इति प्रतीतिः स्यादिति । 25 अत एव उदात्तराघवे कविना 'रामायण-प्रसिद्धं मायामयमारीचमणिमृगानुसारिणो रामस्य करुणाक्रन्दकातरान्तःकरणया सीतया तत्माणपरित्राणाय स्वजीवितरक्षानिरपेक्षया लक्ष्मणो निर्भय॑ प्रेषितः' इति त्यक्त्वा · वैदग्ध्येन मृगमारणाय गतस्य लक्ष्मणस्य सोतया कातरत्वेन रक्षाथै रामः प्रेरितः' इति
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy