SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ [७० उल्लास.] काव्यप्रकाशः। ध्यमाधर्माच। तत्र रतिहासशोकाद्भुतान्यदिव्योलमप्रकृतिवधिशोभाविलासललितमाधुर्यस्थैर्यगाम्भीयौंदार्यतेनोभिर्देहविकारजैरष्टभिर्गुणैरन्वितो नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवद इत्यादिभिर्गुणैश्च युक्तो नयति कयां स्वकर्तव्याजभावमिति नायको निर्वहणे यः फळभागी। तद्विजेयो व्यसनी स्तब्धो धीरोद्धतः प्रतिनायकः, यथा रामयुधिष्ठिरयो रावणदुर्योधनौ । नायक- 5 गुणयुक्ता नायिका। सा चात्मीया परस्त्री वेश्या च। तत्रात्मीया आर्जवक्षमादिगुणयुता वयाकामोपचारनैपुण्याभ्यां मुग्धा मध्या प्रौढेति त्रिधा । मध्यापौठे तु धीराऽधीरा-धीराधीराभेदात् प्रत्येकं त्रिधा। एवं षोढापि ज्येष्ठा-कनिष्ठा-भेदाद द्वादशधा स्वस्नी स्यात् । परस्त्री तु परेणोढा । कन्यापि पित्रावायत्तत्वाद् अनूढापि परस्त्री । वेश्या तु धनलिप्सुः कृत्रिमप्रेमवती सर्वाङ्गना । स्वस्त्री तु स्वाधीनपतिका 10 प्रोषितभर्तृका खण्डिता कलहान्तरिता वासकसजा विप्रलब्धा विरहोत्कण्ठिताऽभिसारिका चेत्यष्टावस्था। तत्राधे सान्वये । वनितान्तरसङ्गाद् अनागते पिये दुःखतप्ता खण्डिता । कलहेन रतिमुखेनान्तरिता कलहान्तरिता । परिपाट्या फलार्थे वा नवे प्रसव एव वा। दुःखे चैव प्रमोदे च षडेते वासकाः स्मृताः ॥ उचिते वासके स्त्रीणामृतुकालेऽपि वा बुधैः । द्वेष्याणामथवेष्टानां कर्तव्यमुपसर्पणम् ॥ . इति-नयेन वासके रतिसंभोगलालसतयाङ्गरागादिना सज्जा प्रगुणा वासकसज्जा । दूतीमुखेन स्वयं वा संकेतं कृत्वा कुतोऽपि हेतोर्वश्चिता विपलब्धा । प्रियंमन्या चिरयति भर्तरि विरहोत्कण्ठिता । अभिसरति दूत्या दृतेन वा सहैका 20 वाभिसारयति वा कान्तमभिसारिका । परस्त्रियौ तु कन्योढे विपलब्धाधवस्थात्रययुते एव । ते तु नाङ्गिनि रसे उपकारिण्याविति नानयोः प्रपश्चः कृतः । 'ऊढा 'इत्युपलक्षणं, ततोऽवरुद्धापि परस्त्रीत्युच्यते ॥ रतिहासेति । यथा भारते वर्षे उत्तमनायकेषु राजादिषु शृङ्गारनिबन्धस्तथा दिव्याश्रयोऽपि शोभते । रतिर्हि भारतवर्षोंचितेनैव व्यवहारेण दिव्यानामपि 25 वर्णनीयेत्यर्थः । न च राजादिषु ग्राम्यसंभोगवर्णनं नाटकादौ प्रसिद्धं, तथैव दिव्येष्वप्यभिनेयार्थेऽनभिनेयार्थ च काव्ये तत् परिहार्यम् । न च संभोगस्य सुरतमकार एवैको, यावदन्येऽपि परस्परप्रेमदर्शनादयो भेदाः संभवन्ति, त एवोचमप्रकृतिषु वर्णनीयाः। एवं हासादिष्वप्यौचित्यं योज्यम् ॥ दिव्यादिषु
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy