________________
.
..10
काव्यावर्णनामकेतसमेतः [.स. उल्लास.] अत्र सकळपरिहारवनगमन शान्तानुभावौ । इन्धमापानयनण्याजेनोपभोगार्थ वनगमनं चेद् , म दोषः। दीप्तिः पुनः पुनर्यथा कुमारसंभवे रतिविलापे। अकाण्डे प्रथनं यथा-वेणीसंहारे द्वितीयेऽऽनेकवीरसंक्षये" पत्ते भानुमत्या सह दुर्योधनस्य धारवर्णने ।४० अकाण्डे छेदो यथा-वीरचरिते द्वितीये राघवभार्गवयो
राधिरूढे वीररसे “कङ्कणमोचनाय गच्छामि "-इति राघवस्योक्तौ। .
अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनम् । पथा हयग्रीववधे हयग्रीवस्य ।
अङ्गिनोऽननुसंधानं यथा-रलावस्यां चतुर्थेऽके बाचव्यागमने सागरिकाया विस्पतिः।
शान्तानुभावाविति । व्यापार सर्वं त्यक्त्वा निभृतरमणे प्रच्छन्नकामुके संभोगं काझतीति संभोगशकारस्य प्रतिकूलौ सर्वत्यागवनगमनलक्षणौ शान्तानुभावौ ॥ एवं धङ्गारवीभत्सयोर्वीरभयानकयोः शान्तरौद्रयोरप्युदाहार्यम् ॥ .
रतिप्रलापेष्विति । करुणस्य पौन:पुन्येन दीपनम् । उपभुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमानः परिम्लानकुसुमकल्पा कल्पते ॥
अनेक[ वीर ] संशय इति । भीष्मादिवोरक्षये कल्पान्तकल्पे संग्रामे शृङ्गारवर्णनं दोषः। न चैवंविधे विषये दैवव्यामोहत्वं प्रतिनायकस्य परिहारो 20 यतो रसबन्ध एव कवेः प्राधान्येन प्रवृत्तिरिति वृत्तवर्णनं तु तदुपाय एव ॥
छेद इत्यनवसरे विरामो दोषः॥
हयग्रीवस्येति अप्रधानस्य प्रतिनायकत्वात् । यथा वा हरिविजये ईर्ष्याकुपितसत्यभामानुनापनमवृत्तस्य हरेः पारिजातहरणव्यापारेणोपक्रान्तविपलम्भस्य वर्णने प्रस्तुते गलितकरसिकतया समुद्रवर्णनम् । तथा कादम्बा विप्रलम्भबीजे- 25 ऽप्युपक्रान्ते तदनुपयुक्ताटवीशबरादेरतिवर्णनम् ॥
___ विस्मृतिरिति । अनुसंघिहि सहदयसर्वस्वम् । यथा तापसवत्सराजे वासबदताविषयः प्रेमबन्धः षट्स्वप्यङ्केष्वनुसंहितः । वासवदत्चाधिगतिरेव च मुख्यफलम् । निर्वहणे हि प्राप्ता देवी भूतधात्री च, भूयः संबन्धोऽभूदिस्यत्र देवी
15