________________
5
[७१० उल्लासः] काव्यप्रकाशः ।
अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावपर्यवसायिनः स्थिता इति कष्टकल्पना । परिहरति रति मति लुनीते स्खलति भृशं परिवर्तते च भूयः। इति बत विषमा दशास्यदे परिभवति प्रसभं किमत्र कुर्मः ॥३२॥
अत्र रतिपरिहारादीनामनुभावानां करुणादावपि संभवात्कामिनीरूपो विमावो यत्नतः प्रतिपाधः। प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं
पिये शुष्यन्त्यङ्गान्यमृतमिव ते सिश्चतु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं . न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥३२७॥
10 अत्र शृङ्गारे प्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावस्तत्मकाशितो निर्वेदश्च व्यभिचार्युपात्तः। निहुरैमणम्मि लोयणवहम्मि पडिए गुरूण मज्मम्मि ।
सअलपरिहारहिया वणगमणं चेभ महइ वह ॥३२८॥ मर्धगतवस्त्रनिवेशनविशेषस्य कल्पनं हृदयानाच्छादनरूपं, तेन व्यक्ता स्तनोन- 15 तिर्यस्याः ॥ अनुभावापर्यवसायिन इति । शृङ्गारित्वनिश्चयाभावे सत्स्वप्यालम्बनोदीपनरूपेषु विभावेषु लीलादयोऽनुभावा न कयंचिदिह व्यज्यन्ते इति विभावा
अनुभावेषु न पर्यवस्यन्तीत्यनुभावानां कष्टकल्पना । यथा 'वियदलिमलिना'म्नुगर्भमेघम् 'इत्यादौ प्रागुदाहते केवळविभावनिबन्धेऽप्यसाधारणतयाऽनुभाव.. प्रतीतिः, न तयात्रेति ॥
विभावस्य कष्टकल्पनया व्यक्तिर्यथा 'परिहरतीति ॥
प्रस्तुतरसापेक्षया प्रतिकूलो विरोधी विभावादीनां विभावानुभावव्यभिचारिणां ग्रहो यत्र स प्रतिकूलविभावादिग्रहो दोषो यथा 'प्रसाद'इति || शान्तस्येति । प्रणयकलहपितायां कामिन्यामर्थान्तरन्यासे 'कालो हरिणचपळः शीघ्रं याति 'इत्यादिवैराग्यकथाभिरनुनयनं शान्तविभावः शहारविरुद्धः ॥ 25 तत्प्रकाशित इति विभावप्रकाशितः । व्यभिचारिपातिकूल्योदाहरणमप्येतदिति भावः ॥ ' भवत्वस्त्रं जैत्रं कुसुमधनुषः सांप्रतमिदम्' इति तु तुर्यपादो युक्तः ॥ . हास्यशृङ्गारयोर्वीराद्भुतयो रौद्रकरुणयोर्भयानकबीभत्सयोस्तु न विभावविरोध इत्यमिमायेण शान्तशृङ्गारावुपन्यस्तौ, तयोविरोधात् ॥
20
२३