________________
[ ७ स० उल्लासः ]
काव्यप्रकाशः ।
प्रकृतयो दिव्या दिव्या दिव्यादिव्याश्च वीररौद्रशृङ्गारशान्त
कामप्राधान्यं निर्वाषितम् !!
अथ प्रकृतिविपर्ययमाह - इ-प्रकृतय इति । दिव्यादिभेदेन धीरोदात्तादिभेदेन च विभिन्नाः ॥ दिव्या इति । दिव्यस्वभावा इत्यर्थः । एवमदिव्यादिष्वप्याख्येयम् || अदिव्या इति मानुष्यः || दिव्यादिव्यास्तु चतुर्धा । तत्र दिव्यस्य मर्त्या - 5 गमने, मर्त्यस्य स्वर्गगमने एको भेदः । क्रमाद् यथा ' श्रियः पतिः श्रीमति शासितुम् ' इति ।
पाण्डोर्नन्दन नन्दनं वनमिदं संकल्पजैः सीधुभिः
क्लृप्तापानककेलिकल्पतरुषु द्वन्द्वैः सुधालेहिनाम् । अप्यत्रेन्दु शिलालवालवलयं संतानकान्तं तले ज्योत्स्ना संगलदच्छनिर्झर जलैर्यत्नं विना पूर्यते ॥ दिव्यस्य मर्त्यभावे मर्त्यस्य दिव्यभावे द्वितीयः । क्रमाद् यथाविकसति सति तस्मिन्नन्ववाये यदूनां
समजनि वसुदेवो देवकी यत्कलत्रम् । किमपरमथ तस्मात् षोडशस्त्रीसहस्र
प्रणिहितपरिरम्भः पद्मनाभो बभूव ॥
आकाशयानतटकोटि कृतैकपादास्तद्वेणुदण्डयुगलान्यवलम्ब्य हरतैः । कौतूहलात् तव तरङ्गविघट्टितानि पश्यन्ति देवि मनुजाः स्वकलेवराणि ॥ दिव्येतिवृत्तकाने तृतीयो यथा
ज्योत्स्नापूरप्रसरविशदे सैकतेऽस्मिन् सरय्वा वाद्यूतं चिरतरमभूत् सिद्धयूनोः कयोश्चित् । एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः
सत्त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम् ॥ प्रभावाविर्भूतदिव्यरूपतया चतुर्थों यथा
मा गाः पातालमुर्विस्फुरसि किमपरं पाट्यमानः कुदैश्यस्त्रैलोक्यं पादपीतप्रथिम, न हि बले पूरयस्यून मंडेः । इत्युत्स्वप्नामाने भुवनभृतिशिशाङ्कसुप्ते यशोदा
पायाच्चकाङ्कपादप्रणतिपुलकितस्मेरगण्डस्थला वः
१७
-
10
15
20
25