________________
10
[ सं० उल्लास.]
काव्यप्रकाशः । समासपुनरात्तं कचिन्न गुणो न दोषः, यत्र न विशेषणमात्रदानार्य पुनर्ग्रहमम् , अपि तु क्यान्तरमेव नियते । यथा अत्रैव भागमात्यादौ। अपदसमास कचिद्गुणः । यथा-उदाहते रक्ताचोकेत्यादौ । (३१९) गर्मितं तथैव यथाहुमि अवहत्यिअरेहो णिरन्कुसो अह विवेअरहिओ वि । सिविणे वि तुम्मि पुणो पत्ति भत्ति ण पहेणुसिमि ॥३२०॥ अत्र प्रतीहीति मध्ये दृढप्रत्ययोत्पादनाय ।
एक्मन्यदपि लक्ष्यात प्रेक्ष्यम् । प्रतिपादयितुं योग्या॥
यंत्र न विशेषेणेति । भवत्वशिथिलः इत्यादिना समाप्तेऽपि वाक्ये ख्याप्यते इति वाक्यार्थान्तरमेव उपात्तं, न पुनः भाच्यस्यैव वाक्यार्थस्य विशेषणतया । यथा 'नववयो-लास्याय वेणुस्वनः' इति ।
- रक्त 'ति । अत्र विरहिवचने तृतीयपादे दीर्घसमासत्वं न उचितं, तथापि विरोधूनने कुपितस्येवोक्तौ गुणः ॥
15 'हुमी 'ति । विषमबाणलीलायां कामं प्रति तत्सहरसमागमे यौवनस्येयमेक्तिः ।। 'भवामि अपहस्क्तिरेखं निरङ्कुश विवेकरहितं च । स्वप्नेऽपि त्वयि पुनः प्रतीहिं प्रत्ययं कुरु भक्तिं न विस्मरामि ॥' प्रतीहि इति वाक्यान्तरं वाक्यमध्ये प्रविष्टम् । यथा वा
दिग्मातङ्गघटाविभक्त चतुराघाटा मही साध्यते
सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत । विप्राय प्रतिपायते किमपरं रामाय तस्मै नमो
यस्मादाविरभूत् कथानकमिदं तत्रैव चास्तं गतम् ॥ अत्र वीराद्भुतरसवशाद 'वदन्त एव 'इत्यादि वाक्यं मध्ये प्रविष्ट गुणः ॥
एवमिति संकीर्णम् । कचिदुक्तिमत्युक्तौ गुणा, यथाबाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं
खेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि । तत् किं रोदिषि गद्गदेन वचसा कस्याप्रतो रुद्यते
नं वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ।
20