________________
१६६
काव्यादर्शनामसंकेतसमेत: [७ स० उल्लास: ] अतिकटुपभृतीनां दोषाणाम् । यथा
मृगचक्षुषमैद्राक्षीदित्यादि कथयत्यय ।। * पश्यैष च गवित्याह सुत्रामाणं यजेति च ॥ २९६ ॥ वक्त्राद्यौचित्यवशादोषोऽपि गुणः कचित्कचिन्नोभौ ॥१९॥
वक्त-प्रतिपाद्य--व्यङ्गय-वाच्य - प्रकरणादीनां महिम्ना दोषोऽपि कचिद गुणः । "कचिन्न दोषो न गुणः। तत्र वैयाकरणादौ वक्तरि प्रतिपाधे वाँ, रौदौ च रसे व्याये कष्टत्वं गुणः। मेणोदाहरणानिदीधीधेवीङ्समः कश्चिद् गुणद्धयोरभाजनम् ।
10 २९"क्षित्प्रत्ययनिभः कश्चिद्यत्र संनिहिते न ते ॥२९७।। यदा त्वामहमद्राक्षं पदविद्याविशारदम् । उपाध्यायं तदास्मा समस्पाक्षं च संमदम् ॥२९८॥ अन्त्रप्रोतबृहत्कपालनलकक्रूरकणकङ्कणप्रायजितभूरि षेणरवैराघोषयन्त्यम्बरम्।
15 पीतच्छदितरक्तकर्दमघनौधारघोरोल्लसद
व्यालोलस्तनभारभैरववपुर्दोद्धतं विति ॥२९९॥ वाच्यवीद्मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः
सारङ्गा महिषा मदं व्रजत किं शून्येषु शूरा न के। दोषाणामिति- अदुष्टते 'ति योगः ॥
— अद्राक्षी'दिति श्रुतिकटु । ' गवित्याहेति च्युतसंकृति । 'सुत्रामाण'मिति अप्रयुक्तम् ॥
प्रकरणादीनामित्यादिशब्दाद विदग्धोऽपि मुग्ध इव लज्जाहर्षभयादिवशसमुद्भूतविभ्रमोऽधमप्रकृत्यादिश्च ॥ कष्टत्वमिति श्रुतिकटुत्वम् । वक्तुर्वैयाकरण- 25 स्यौचित्यात् श्रुतिकटुत्वं वाक्यदोषो गुणः, यथा ' दिधीङ् 'इति ॥
'यदा वा 'मिति । अत्र 'पदविद्याविशारदे'त्यनेन वैयाकरणः संबोध्यत इति स एव प्रतिपाद्यः॥
रौद्रे रसे व्यङ्गये कष्टत्वं गुणः, यथा · अन्वे 'ति । 'प्राधारः' सेकः ॥