SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशंः । [ सं० उल्लालः ] १६३ अरे रामाहस्ताभरण असलश्रेणिशरण स्मरक्रीडाव्रीडाशमन विरहिमाणदमन । सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे सखेदोऽहं मोहं श्लथय कथय केन्दुवदना ॥२८४॥ अत्र विरहिमाणदमनेति नानुवाद्यम् । लग्नं रागावतायेत्यादि । २८५ ॥ अत्र विदितं तेऽस्त्वित्युपसंहृतोऽपि तेनेत्यादिना पुनरुपात्तः । उद्यतस्य परं हन्तुं स्तब्धस्य विवरैषिणः। • यथास्य जायते पातो न तथा पुनरुन्नतिः ॥ २८६ ॥ अत्र पुंज्यमनस्यापि प्रतीतिः। 10 यत्रैको दोषः भैर्दर्शितस्तत्र दोषान्तराण्यपि सन्ति, तथापि तेषां तत्राप्रकृतत्वाकाशनं न कृतम् । कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः। "संनिधानादिबोधार्थम् अवतंसादीनि कर्णाधाभरणान्येवोच्यन्ते । तत्र कर्णादिशब्दाः 15 कर्णादिस्थितिपतिपत्तये। यथा अस्या कर्णावतंसेन जितं सर्व विभूषणम् । तथैव शोभतेऽत्यन्तमस्याः श्रवणकुण्डलम् ॥ २८७ ॥ नापि ततोऽधिकं दम्भवत्वं मृगाजिनवसनमिति । व्युत्क्रमेण चोक्तं दम्भप्रकर्षे 20 विधत्ते, न च तथोक्तमिति विध्ययुक्तत्वम् ।। नानुवाद्यमिति। किमस्मत्माणान् दमयसीति विधौ वाच्ये विरहिमाणदमनेत्यनुवादोऽयुक्तः॥ त्यक्तपुनरात्तं यथा ' लग्न'मिति ॥ · व्रीडादिव्यञ्जकमश्लीलं यथा · हन्तु'मिति । इन्तिरिह मैथुने । एत- 25 द्वाक्यं खलेषु प्रयुज्यमानं शेपसि प्रतीति जनयति । इहान्वयव्यतिरेकाभ्यामर्थस्यैव अश्लीलत्वं, पूर्वत्र तु पदवाक्ययोरिति विवेकः ॥५१-५५॥ __ यत्र तु विशेषप्रतिपत्तये पुनरुपादानं, न तत्र पौनरुक्त्यमित्याह-कर्णावतंसेति ॥
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy