SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ [ ७ स० उल्लासः ] काव्यप्रकाशः । किं कौस्तुभेन विहितो भवतो न नाम याच्याप्रसारितकरः पुरुषोत्तमोऽपि ॥ २७७ ॥ अत्र, एकेन किं न विहितो भवतः स नामेति सामान्यं वाच्यम् । प्रकटीकृतेsपि न फलप्राप्तिः प्रभोः प्रत्युत दुधन दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया । उत्कर्ष च परस्य मानयशसोर्विशंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशम्मुखो देवः कथं मृष्यते ।। २७८ ॥ अत्र स्त्रीरत्नमुपेक्षितुमित्याकाङ्क्षति । न हि परस्येत्यनेन संबन्धो योग्यः । आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी । उत्पत्तिर्दुहिणान्वये च तदहो नेहम्बरो लभ्यते स्याचेदेष न रावणः क नु पुनः सर्वत्र सर्वे गुणाः ॥ २७९॥ ॐ स्याश्चेदेव न रावण इत्यत एव समाप्यम् । १६१ 5 6 साकाङ्क्षत्वं यथा 'अर्थित्व ' इति । 'विस्रंसनं ' भ्रंशः । आकाङ्क्षति' इति ' स्त्रीरत्नमुपेक्षितुं देवः कथं सहते ' इत्यर्थात् । न हि परस्येति । ' रामस्य श्रीरत्नम् ' इति संबन्धो न युक्तः, तथाप्रतीत्यभावात् ॥ 10 15 वाच्ये 'कौस्तुभेन ' इति विशेष उक्तः । ' एकेन किं न विहितो भवतः स नाम इति तु युक्तः पाठः ॥ " न पर्दं स्थानं अपदं तत्र मुक्तो, निषेधस्याप्राधान्ये विवेश्व प्राधान्ये 20 पर्युदासस्य नत्र उत्तरपदेन योगे समासः, यथा ' अब्राह्मण ' इति । यदा तु पदे स्थाने न मुक्त इति क्रियया सह नमः संबन्धे निषेधप्राधान्ये प्रसज्य प्रतिषेधः, तदा न समासो, यथा श्राद्धं न भुङ्क्ते ' इत्युक्तम् । तत्र यथा ' आज्ञे'ति । ' वरो' जामाता । अत्र 'न रावण ' इति पदानन्तरं समाप्तिर्युक्ता । न च तथा कृतमिति अपदमुक्तत्वं दोषः । तथा हि ' रावणः' इति जगदा- 25 क्रन्दकारित्वाग्रर्थान्तरसंक्रमितवाच्यो जनकस्य धर्मवीरं प्रत्यनुभावतां प्रतिपद्यते । ऐश्वर्य पाण्डित्यं परमेशभक्तिर्देशविशेषोऽभिजन इत्येतत्सर्वं लोकमवबाधमानस्याधर्मपरस्य नार्थक्रियाकारकमिति तावतोऽर्थस्य तिरस्कारकत्वेनैव रावण चेष्टितं निर्वाहणीयम् । यत्तु अन्यदुपात्तं कनु पुनर् ' इति तद् यदि ससंदेहत्वेन 4 २१
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy