________________
काव्यदर्शनामसंकेत समेतः [ ७ स० उल्लासः ]
5
'बिसकिसलयच्छेदपाथेयवन्तः ' ' त्वगुत्तरासङ्गवतीमधीतिनीम् ' इति च मत्वर्थीयस्य, बहुव्रीहिसमासाश्रयेणैत्र तदर्थावग विसिद्धेः । यदाहुः - 'कर्मधारयमत्वर्थीयाभ्यां बहुव्रीहिर्लघुत्वात् प्रक्रमस्य । तथा 'वासो जाह्नवपल्लवानि ' इति, ' तदीयमातङ्गे'ति, ' येनाकुम्भनिमग्नवन्यकरिणाम् ' इति । अत्र तद्धितप्रत्ययस्य, षष्ठीसमासाश्रयेणैव तदर्थावगतेः ॥ ' अथ भूतानि वार्तनः शरेभ्यस्तत्र तत्रमुः । अत्र तु अपत्यार्थे तद्धितो, नेदमर्थे इति नाधिक्यम् ॥ यत्र च विशेषणाद् विशेष्यमात्र प्रतीतिस्तत्र तदुक्तेः पौनरुक्तयं, यथा 'पायात् स शीतकिरणाभरणो भवो वः । ' अत्र भवशब्दस्य । यथा वा ' चकासतं चारुचमूरुचर्मणा कुन नागेन्द्रमिवेन्द्र वाहनम् । अत्र नागेन्द्रेन्द्र वाहनशब्दयोरेकतरस्य ॥ यत्र तु तद्विशेषप्रतिपत्तिर्न तत्र पौनरुक्त्यं, यथा
10
तव प्रसादात् कुसुमायुधोऽपि सह यमेकं मधुमेत्र लब्ध्वा । कुरस्यापिनाकपाणेः ।
१५४
- अत्र हर शब्दस्य ।
अथ यथा 'तत्र प्रसादात् कुसुमायुधोऽपि इत्यत्र विशेष्योपादानमन्तरेणापि उभयार्थप्रतिपत्तिस्तद्वद् अत्रापि भविष्यति तद् अयुक्तम्, सप्तम्युत्तपुरुषेणैव अस्मदर्थस्य विशेष्यस्य प्रतिपादितत्वात् तदनुपादानसिद्धेः । यदाहविशेषण वशादिच्छेद् विशिष्टं यत्र संज्ञिनाम् । युक्ता तत्र विशेष्योक्तिरन्यथा पौनरुक्त्यकृत् ॥ यथा वा
वर्णैः कतिपयैरेव प्रथितस्य स्वरैरिव । अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥
15
20
- अत्र द्वितीय इव शब्दोऽधिकः । तथा
शिशिरमासमपास्य गुणोsस्य नः क इव शीतहरस्य कुचोष्मणः । इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान् प्रियाः ॥ अत्र घी - शब्दोऽत इति च हेत्वर्थः शब्दः पुनरुक्तौ, हेत्वर्थेन इतिनैत्र 25 तदर्थस्योक्तत्वात् । यथा 'अश्वे 'ति विद्रुतमनुद्रवतान्यमश्वमिति । तेन ' इति
तोsस्तरुषः ' इति युक्तम् । अत्र च कुचोप्नणः कर्तुर्हरणक्रिया तदपेक्षमपासनस्य पौर्वकाल्यं; केवलं कृद्वाच्यतयाऽसौ कर्तुरुपाधिभावं गतेति भिन्नकर्तृत्वभ्रमः । यथा ' विपच्य कटो भवति' इत्यत्र घटनक्रियापेक्षं विषचनस्य