________________
[ ७ स० उल्लासः ]
| shishgl
504
वहति, ता मेघपरिचिताः कथं प्रसन्ना भवन्तीति संक्षेपार्थः । जगति जयिनस्ते ते भावा नवेन्दुककादयः
प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ २५८॥
अत्रेन्दुकलादयो यं प्रति पस्पशमायाः स एव चन्द्रिकास्वमुत्कर्षार्थमारोपयतीति व्याहतत्वम् ।
कैतेमनुमतमित्यादि ॥ २५९॥
अत्रार्जुनार्जुनेति भवद्भिरिति चोक्ते सभीमकिरीटिनामिति किरीटिपदार्थः पुनरुक्तः । यथा वा
含電
ननु गुणविपर्ययात्मानो दोषा इत्यत एव सामर्थ्यात् कष्टत्वदोषावगमः सिद्धः, किं दोषाधिकारे तदुक्त्येति । सत्यम्, सौकर्याय तत्प्रपञ्चः । एवमन्यत्रापि सामर्थ्यावगम्ये निर्दिष्टे अयमेव परिहारो वाच्यः ॥
जहि शत्रुकुलं कृत्स्नं जय विश्वभरामिमाम् ।
न च ते कोऽपि विद्वेष्टा सर्वभूतानुकम्पिनः ॥
5
10
पूर्वापरव्याघातो व्याहतत्वं यथा ' जगती'ति । माधवस्य माढठीं प्रतोयमुक्तिः । ' इन्दुकलादयः ' इत्यादिशब्दात् चन्द्रिकाषि अवकरमाया यं 15 बक्तारं प्रति स एव स्त्रियाश्चन्द्रिकात्वमुत्कर्षार्थमारोपयतीति पूर्वोथिन्द्रकोत्कर्षोक्या व्याहता । यथा वा 'मृगाक्षि नेत्रे तवानुपमे ।' तथा
20
अत्र शत्रुवधो विद्वेष्यभावेन व्याहतः ||
' किरीटी'ति । वेणीसंहारे अश्वत्थामार्जुनार्जुनेत्युक्त्वा तु च मघमिरित्युक्त्वा पुनरपि किरीटि - शब्दमुक्तवानित्यर्थपौनरुक्त्तयं, तच आर्यमेकमेवोपगन्तुं युक्तं, न शाब्दं, तस्यार्थभेदे सति अदुष्टत्वात् । यदुक्तम्- ' तच्च न शब्दपुनरुक्तं पृथग्बाच्यमर्थपुनरुक्तेनैव गतत्वात् । न ह्यर्थभेदे शब्दसाम्ये कश्चिद् दोषः । यथा' इसति इसति स्वामिन्युच्चै रुदत्यपि रोदिति ' इत्यादौ । पौनरुत्यं च 25 प्रकृतिमत्ययोभयपदवाक्यविषयत्वाद् अनेकं वथा ' अवीव संहति भिडव मुजु राभिः । ' अत्र समूहार्थायाः प्रकृतेः संहतेच पौनरुत्पम् । 'आगामिनीं जगृहिरे जनतास्तरूणाम् । ' - अत्र समूहार्थायाः प्रकृतेर्बहुववनस्य च प्रत्ययस्य, यथा
6
,
२०