________________
१५२
10
काव्यादर्शनामसंकेतसमेतः [७ स० उल्लास: ] अर्थोऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः ॥५५॥ संदिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च । . अनवीकृतःसनियमानियमविशेषाविशेषपरिवृत्ताः॥५६॥ साकारक्षोऽपैदमुक्तः सहचरभिन्नः प्रकाशितविरुद्धः । विध्यनुवादायुक्तस्यक्तपुनः स्वीकृतोऽश्लीलः ५७॥ दुष्ट इनि संबध्यते । क्रपेणोदाहरणानि- ...
अतिरिततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः। मरुदुल्लासितसौरमकमलाकरहासकद्रविजयति ॥२५६॥ अत्रातिावंततत्वादयोऽनुपादानेऽपि प्रतिपाद्यमानमर्थ न बाधन्त ... इत्यपुष्टाः, न त्वसंगताः पुनरुक्ता वा।। सदा मध्ये यासामियममृतनिष्यन्दसरसं
सरस्वत्युद्दामा वहति बहुमार्गा परिमलम् । प्रसादं ता एता घनपरिचिताः केन महतां
महाकाव्यव्योम्नि रितमधुरा यान्तु रुचयः ।। २५७॥ अत्र यासां कविरुचीनां मध्ये सुकुमारविचित्रमध्यमात्मकत्रि. मार्गा मारती चमत्कारं वहति, ता गम्भीरकाव्यपरिचिताः कैथमितरकान्यवत्मसन्ना भवन्तु, यासामादित्यप्रभाणां मध्ये त्रिपथगा
त्रयस्त्रिंशतं वाक्यदोषानुक्त्वा त्रयोविंशतिमर्थदोषानाह---अर्थोऽपुष्ट इति । प्रकृतानुपयोगाद् अपुष्टार्थत्वं, यत उपात्ता अपि स्वरूपमात्रपतिपादकत्वाद् न किंचित् साधयन्ति ॥ असंबद्धश्च तद्वांश्चेति रुद्रटोक्तौ दोषौ नापुष्टाद् अस्माद् 20 भिन्नावित्याशयेनाह-न त्वसंगता इति । अनेन एवंविधानामनामसंगतत्वं छन्दःपूरणमात्रत्वं वा. मन्यमानेन भट्टरुद्रटेन दोषस्यास्य ' यदसंबद्धः'इति च नाम कृतं तद् निराकरोति ॥ कष्टावगम्यत्वात् कष्टार्थत्वं, यथा 'सदेति ॥ कविरुचीनामिति प्रतिभारूपाणां प्रमाणाम् ॥ सुकुमारेति । यत् कुन्तकःसन्ति तत्र त्रयो मार्गाः कविप्रस्थानहेतवः ।
25 - सुकुमारो विचित्रश्च मध्यमश्चोभयात्मकः ।। ।.. गम्भीरकाव्यपरिचिता इति । महाकाव्ये सर्गबन्धलक्षणे परिचयमागताः कथमभिनेयकाव्यवत् प्रसादं यान्तु । तथा ' यासाम् 'इति द्वितीयोऽर्थः॥
15