________________
[*
१५१
शास] भीनियोगादिति वाच्यम् । अमतः प्रकृतविरुद्ध परायों यत्र, यया
राममन्मथाशरेण तादिता दुःसहेन हृदये निशाचरी ।
गन्धवदुधिरचन्दनोक्षिता जीवितेशवसति जगाम सा ॥२५५।। अत्र पढ़ते रसे विरुदस्य शारस्य ववजकोऽपरोऽर्थः । अर्थदोषानाह
15
इति श्रीनियोगादिति । तदुक्तम्--
उक्तिस्वरूपावच्छेदकरो योतिरिष्यते । न तत्र तस्मात् प्राक् किंचिदुक्तेरन्यत्पदं वदेत् ॥ इतिना नेवेतरेषामप्यव्ययानां गतिः समा । ज्ञेयेत्थमेवमादीनां तज्जातीयार्थयोगिनाम् ।। यतस्ते चादय इव श्रूयन्तै यदनन्तरम् ।
तदर्थमेवावच्छिन्धुरासमवस्यमन्यथा ॥ यथा वातीर्थे तदोये गजसेतुबन्धात् प्रतीपगामुत्तरतोऽस्य गडाम् ।
-अत्र परामर्शनीयमर्थमनुक्त्वैव यस्तस्य सर्वनामपरामर्शः सोऽक्रमः । तस्य हि प्रक्रान्तोऽर्थों विषय इष्टो, न प्रक्रस्यमानः, स्मृतिपरामर्शरूपत्वात् । स्मृतेधानुभूत एवार्थों विषयो, नानुभविष्यमाणः । अत्र च प्रतीतिमात्रमनुभवो, नेन्द्रियविषयमानः । न च गहाशब्दार्थः प्रतीतपूर्वो यस्तदा परामश्वेनेति परामर्थस्य अत्रयो दोषः । इदमा तु अनुपक्रान्तस्यापि बुद्धथैव अध्यवसितस्य 20 परापों भवति यथा 'इदं कविभ्यः पूर्वेभ्यः' इति । अस्मिन् रामावणे कवयः । वेदेऽपि 'इदपई रासो ग्रोचा अपि कृन्तामि'इति । बत्तु उरेगिनामनुदेशिनां च क्रमभ्रंशोऽक्रमत्वं यथा
. कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ । इति । -अत्र पदरचना विपरीतेति भन्नमामलक्षणो वाक्यदोषः ।
'निशाचरी' अमिसारिकापि । 'गन्धवद् 'इति निन्दापशंसयोर्मतुः । 'सदनोसिता 'इत्यत्र 'कुकुमेति मौलः पाठः। 'जीवितेशो' यमो भापि। अत्र प्रकृत इति वीभत्सरसे ।।
25