________________
[-७ स० उल्लासः ]
काव्यप्रकाशः
अखज्वालावलीढप्रतिबलजलधेरन्तरोर्वायमाणे
सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् । कर्णालं संभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य शङ्कां
ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः ॥२६०॥ अत्र चतुर्थपादवाक्यार्थः पुनरुक्तः । भूपालरत्न निर्देन्यप्रदानप्रथितोत्सव । विश्राणय तुरङ्गं मे मातङ्कं वा मदालसम् || ३६१ ॥
श्रुत्वापि नाम बधिरो दृष्ट्वाप्यन्धो जडो विदित्वापि । यो देशकालका व्यपेक्षया पण्डितः स पुमान् ॥
१५५
पौर्वकाल्यं, न भवनक्रियापेक्षं यथा ' अधिश्रित्य पाचको भवति' इत्यादौ पाकाद्यपेक्षमधिश्रयणादेर्न भवनक्रियापेक्षम् । सा हि नावश्यं प्रयुज्यते, प्रतीयते तु पदार्थानां सत्ता, अव्यभिचारात् । न तु तावता तदपेक्षं तदिति मन्तव्यं, 10 तस्या बहिरङ्गत्वात् । अर्थस्य असंगतिप्रसङ्गाच्च प्रयुज्यमानक्रियापेक्षमेव पौर्वकाल्यं; क्त्वो विषयो न प्रतीयमानक्रियापेक्षम् ; अन्यथा
1
5
-इत्यादिप्रयोगजातमनुपपन्नं स्यात्, श्रवणादीनां तत्पूर्वकालत्वाभावात् । 15 श्रुत्यादिशक्तिविरहलक्षणत्राधिर्यादिप्रयुक्त क्रियापेक्षमेव श्रवणादीनां पौर्वकाल्यम् ।। केचित्त ' अपास्ये 'त्ययं ल्यबन्तप्रतिरूपको निपात इत्याहुः ॥ तथानिरोदय संरम्भनिरस्तधैयै राधेयमाराधितजामदग्न्यम् | असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः ॥
' मम पितरी 'ति द्रोणाचार्ये ॥ चतुर्थेति ।
- अत्र निरीक्षण किया कर्तुर्मृत्योर्भय पक्षपात क्रिये विषयविषयिभावभङ्गयोपात्ते ॥ 20 तथा - यां दृष्ट्वापि समुत्सुके मनसि मे नान्या करोत्यास्पदम्।' अत्र दर्शनक्रिया कर्तुर्मनसोऽन्यकर्तृकास्पद क्रियाधिकरणभावेन उपात्तस्य औत्सुक्यक्रियाविशेषणभावेन उपात्ता । सर्वेषां च नामपदानां क्रियैवैका प्रवृत्तिनिमित्तमिति सर्वेऽपि जात्यादयः शब्दाः क्रियाशब्दा एवेति केचित् ॥
' कर्णालं संभ्रमेण ' इत्युक्ते 25
'ताते चाप' इत्यादि पुनरुक्तम् ॥
अधानस्यार्थस्य पूर्व निर्देशः क्रमः, तस्याभावो दुष्क्रमत्वं यथा 'भूपाले 'ति । यदा तु उदारसत्त्वो गुर्वादिर्बलाद् ग्राह्यमाण:-' तुरंगम्' इत्यादि