________________
१४१
1080 उल्लासः
कायप्रकाशः ।.... अत्र कारकस्य । विश्रब्धा रचयन्तु शूकरवेरी इत्यदुष्टम् । अकलिततपस्तेजोवीर्यमयिन्नि यशोनिधा
ववितथमदाध्माते रोषान्मुनावभिधावति । अभिनवधनुर्विधादर्पक्षमाय च कर्मणे
स्फुरति रमसात्पाणिः पादोपसंग्रहणाय च ॥ २५२ ॥ 5 अत्र क्रमस्य । पादोपसंग्रहणायेति हि पूर्व वाच्यम् । एवमैन्यदप्यनुसतव्यम् ।
'अकलिते'ति । भार्गवं दृष्ट्वा रामश्चिन्तयति। अत्र 'अकलित' इत्याधुकानुसारेण पूर्व 'पादोपसंग्रहणाय 'इति युक्तम् । यया वा- :
तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर्द्वयमिदमयथार्थ दृश्यते मद्विधेषु । 10 विसृजति हिमगर्भवह्निमिन्दुर्मयूखैस्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ॥ अत्रापि क्रमस्य । एवमन्यत्रापीति ॥ -काविशेषप्रक्रमभेदो यथा
सस्नुः पयः पपुरनेनिजुरम्बराणि जासिं घृतविकासिबिसप्रसूनाः ।
सैन्याः श्रियामनुपभोगनिरर्थकवमिथ्याप्रवादममृजन् वननिम्नगानाम् ।। 15 -अत्र यः स्नानादौ कालविशेषः प्रक्रान्तः स नेजने उपेक्षितः । यद्वा, परोक्षे लोकविज्ञाते प्रयोक्तुर्दर्शनयोग्यत्वात् परोक्षस्य अविवक्षायां सस्तनी, यथा ' अजयत् जतों हणान् ' इति । तथा अत्रैव त्यादेश्च । 'विकवमस्य दधुः प्रसूनम् इति तु युक्तम् । अस्मिश्च पाठे विस-शब्दस्य पौनरुक्त्यदोषाऽपि परिहतः । सर्वनामपरामर्थस्य हि विषयो विसार्थों, न शब्दस्य । यथा च- 20
समतया वसुवृष्टिविसर्जनैनियमनादसतां च नराधिपः । ___ अनुययौ यमपुण्य जनेश्वरौ सवरुणावरुणाग्रसरं रुचा। -अत्र अनुयाति क्रियाकर्मभावो वरुणस्याः प्रक्रान्त इति हेतुरप्यस्य ताश एवोपादातुं युक्तः । यतु असनियमनलक्षगः शब्दो हेतुरस्य अन्येषामित्र उपात्तः स भग्नः प्रक्रमः। तस्यापि रसपापर्यपायित्वान । तेन नियमय: 25 "मसतः स नराधिपः' इति युक्तम् । एवं व विभक्तिपक्रमभेदश्च मश्व निरस्तसमुच्चयभावः क्रमभेददुष्टश्च परिहती भवतः । यथा च---
चारुता वंपुरभूषयदासां तामनु ननवयौवनयोगः । . . तं पुनमें करकेतनलश्मास्तां मदो दयितसंगमभूषः ॥