________________
10.
૨૪૮
काव्यादर्शनामसंकेतसमेतः [७ स० उल्लासः ] भत्र पर्यायस्य । महीभृतोऽपत्यवतोऽपीति युक्तम् । .. अत्र सत्यपि पुत्र कन्यारूपेऽप्यपत्ये सस्नेहोऽभूदिति केचित्स'मर्थयन्ते ।
विपदोऽभिभवन्त्यविक्रम रहयत्यापदुपेतमायतिः। लघुता नियता निरायतेरगरीयान पदं नृपश्रियः ॥२४९॥ 5 अत्रोपसर्गस्य पर्यायस्य च । तदभिमवः कुरुते निरायतिम् । लघुतां भजते निरायतिः, लघुताभाग न पदमिति युक्तम् ।
काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवक्त्रेन्दुलक्ष्मीरश्रीकाः काश्विदन्तर्दिश इव दधिरे दाहमुद्भान्तसत्त्वाः । .. भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमानाः प्रस्थाने पार्थिवानामशिवमिति पुरोभावि नार्यः शशंसः ॥२५॥ अत्र वचनस्य । काश्चित्कीर्णा रजोभिर्दिवमनुविदधुर्मन्दवकोन्दुशोभाः ""निःश्रीका इति, कम्पमाना इत्यत्र कम्पमापुरिति 'चै पठनीयम् । गाहन्तां महिषा निपानसलिलं जैर्मुहुम्ताडितं
15 छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।। ""विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले .
""विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥२५॥ कृत इत्याह-अत्र सर्वनाम्न इति ॥
पर्यायस्येति । पुत्रापत्य-शब्दौ पर्यायत्वात् पक्रनभेदविषयौ ॥ 20
अत्रोपसर्ग येति । पूर्व द्वयुपसर्गौरपदः, तत आहुपपद इत्युपसर्गस्य, तथा 'लघुता' इत्युक्त्वा पर्यायान्तरं 'अगरीमान् 'इति कृतं, ततः पर्यायस्य च भनः प्रक्रमः। यथा वा
उदन्वच्छिन्ना भूः स च निधिरपा योजनशतम् । अत्र पर्यायस्य ।
मिता भूः पत्याऽपां स च पतिरपां योजनशतम् । -इति तु युक्तम् ॥ एवं च छिदिक्रियाकर्तुरुदन्वत उक्तनयेन विधेयतया भाधान्यात् समासानुपपत्तिदोषः परिहतः॥
'कम्पमापुरिति । एवं कृते सति त्यादेर्भत्रपक्रमदोषः परिहनः ।।
25