________________
5
10
[.... उल्लासः "वो मण्डूकादिषु प्रसिद्धो म तूक्तविशेषणे" सिंहनादे। .
भग्नः प्रक्रमः प्रस्तावः यत्र। यथानाथे निशाया नियतेनियोगादस्तं गते इन्त निशापि यावा । कुलानानां हि दशानुरूपं नातः परं भद्रतरं समस्ति ॥ २४४ ॥ ___ अत्र गतेति प्रकान्ते यातेति प्रकृतेः। गता निशापीति तु युक्तम् । ननु ' मैकं पदं द्विः प्रयोज्यं प्रायेण '-इत्यन्यत्र, कथितपदं दुष्टमिति चेहैवोक्तः, कथमेकस्य पदस्य द्विःप्रयोगा। उच्यते । उद्देश्यप्रतिनिर्देश्यव्यतिरिको विषय एकदै द्विपयो. गनिषेषस्य । तद्वति तु विषये प्रत्युव तस्यैव पदस्य सर्वनाम्नो वा प्रयोग विना दोषः। तथा हि
उदेति सविता ताम्रस्तान एवास्तमेति च । ."संपत्तौ च विपत्तौ च महतामेकरूपता ॥ २४५ ॥
अत्र रक्त एवास्तमेतीति यदि "क्रियेत, तत्पदान्तस्मतिफादितः स एवार्थोऽर्थान्तरतयेक प्रतिभासमानः प्रवीति स्थगयति । 15 'सर्वनाम्नः प्रयोमात् । यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभानां समुत्सुकेवाङ्कमुपैति सिदिः ॥२४६॥ अत्र प्रत्ययस्य । सुखमीहितुं ""वेति तु युक्तम् ।
ते हिमालयमामन्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मै निवेथार्थ तद्विसृष्टाः खमुद्ययुः ॥ २४७ ॥ अत्र सर्वनाम्नः । अनेन विसृष्टा इति तु वाच्यम् ।। महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिनपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोहि चूते द्विरेफमाला सविशेषसहा ॥२४॥
भग्नः प्रक्रम इति । स हि यथापक्रममेकरसममृतायाः प्रतिपत्तृपतीते- 25 रुदधात इव परिस्खलनखेददायी रसभङ्गाय पर्यवस्यति । स च प्रकृतिप्रत्ययसर्वनामपर्यायादिविषयत्वाद् अनन्तकारः । तत्र प्रकृतेर्यथा 'नाथेति ॥ ...
__ ते हिमालयेति । अत्र शूलिन प्रकान्तमिदमा परामृश्यते । नैव तत्वरामर्शः कर्तुं युक्तः । न तदा तयोर्देवदत्तयज्ञदत्तयोरिव भिन्नार्थत्वाद् न चासौ
.
20