________________
१४६
काव्यादर्शनामसंकेतसमेतः । [७० जनास] क्लिष्टमिति भेदः। गर्भितम् , यत्र वाक्यस्य मध्ये वाक्यान्तरमसुपविशति । यथा
परापकारनिरतैर्दुजनैः सह संगतिः।
वदामि भवतस्तत्त्वं न विधेया कदाचन ॥ २४१॥ अत्र तृतीयपादो वाक्यान्तरमध्ये प्रविष्टः । यथा वा
लग्नं रागाताझ्या सुदृढमिह ययैवासियष्टयारिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती। तत्सकोऽयं न किंचिद्णयति विदितं तेऽस्तु तेनास्मि दत्ता
भृत्येभ्यः श्रीनियोगाइदितुमिष गतेवाम्बुधिं यस्य कीर्तिः॥२४२॥ अत्र विदितं तेऽस्त्वित्येतत् कृतं, प्रत्युत लक्ष्मीस्ततोऽपसरतीति 10 विरुद्धमतिकृत् ।
'मीरादिषु रणितपाय पतिषु च कूजितप्रभृति।
स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम् ॥' इति प्रसिद्धिमतिक्रान्तम् । यथामहापळयमारुताभितपुष्करावर्तक
15 _ प्रचण्डघनगजितप्रतिरुतानुकारी मुहुः। , रवः श्रवणभैरवः स्थगितरोदसीकंदरः .
___ कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥ २४ ॥ तृप्तीयः पाद इति । अर्द्धयोस्तु परावृत्तौ न दोषः, यथा-. बदामि भवतस्तत्त्वं न विधेया कथंचन ।
20 परापकारनिरतैर्दुर्जनैः सह संगतिः । 'लग्न'मिति रागः अनुरागो रुधिररागश्च । अत्र 'विदितम् ' इति गबुभूतं मध्ये प्रविष्टम् ॥
'मनीरादी'ति । आदि ग्रहणं रसना-घण्टा-भ्रमरापर्थम् । प्राय-प्राणं सहकात्ति कणि-शिनि-गुनि इस्याद्यर्थम् । प्रकृति-ग्रहणं पाशत्याधर्थम् । 25 'मेघादि ' इत्यादि शब्दात् सिंहमृगादि । प्रमुखम् ' इति बननार्थम् । एवंमायान् प्रयुज्यमानान् दृष्ट्वा प्रयुञ्जीत । शास्त्रे हि सामान्येन पठयन्ते, अथ च विशेष एव दृश्यन्ते । यथा हेषतिरश्चेषु, मणतिः पुरुषेषु, कणतिः पीडितेषु, वातिर्वायौ, बृंहतिगंज इत्यादि, न त्वन्यत्र । न हि भवति 'पुरुषो बाति' इति ।