________________
काव्यप्रकाशः।
[७ स० उल्लास
लनः केलिकनग्रहश्लयानटालम्बेन निद्रान्तरे मुद्राङ्कः शितिकंधरेन्दुशकलेनान्तः कपोलस्थलम् । पार्वत्या नखलक्ष्नशकिनसखीनमे स्मितहोतया
पोन्मृष्टः करपल्लवेन कुटिलाताम्रच्छविः पातु वः ॥ २३८ ॥ अत्र नखलक्ष्मेत्यतः पूर्व कुटिलातानेति वाच्यम् । अस्थानस्थसमासं यथा
अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि
स्थातुं वाञ्छति मान एष घिगिति क्रोधादिवालोहितः। ...मोधन दूतरमसारितकरः कर्षत्यसो तत्क्षणी
त्फुल्लन्कैरवकोशनिःमरदलिश्रेणीकृपाणं शशी ॥२३९ ॥ 10 अत्र क्रुद्धस्योक्तौ समासो न कृतः। कवेरुतौ तु कृतः।। संकोर्णम् , यत्र वाक्यान्तरपदानि वाक्यान्तरेऽनुपविशन्ति । यथाकिमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणेमम् । ननु मुश्च हृदयनाथं कण्ठे मनसस्तमोरूपम् ॥ २४० ॥ अत्र पादगतं बहुगुणं हृदयनाथं किमिति न पश्यसि, इमं कण्ठे गृहाण, मनसस्तमोरूपं कोपं मुंश्च । एकवाक्यतायां तु
श्लयजटायां लंबो लम्बनं यस्य चन्द्रखण्डस्य। तेन कपोलमध्ये प्रतिविम्बकं लग्रम् । अत्रादौ कुटिलताम्रच्छवित्वे प्रतिपादिते पश्चान्नखलक्ष्मशङ्का वक्तु-मुचिता । शङ्का हि कुटिलत्वादिधर्मसद्भावे एव स्यात् । तथा
कष्टा वेधव्यथा नित्यं कष्टश्च वहनक्कमः ।।
श्रवणानामलंकारः कपोलस्य तु कुण्डलम् ॥
अत्र श्रवणानामिति पूर्वार्धे निवेशयितुमुचितम् । 'नार्धे किंचिद् असमाप्तं वाक्यम्' इति हि वामनः ॥ .. .अद्यापी 'ति। अत्र 'क्रोधादिव' इत्यन्ता क्रुद्धस्य चन्द्रस्य उक्तिः। 25
अस्यां च 'कृतसमासानि पदानि प्रयोज्यानि 'इति कविसमयः, कवेरक्तौ तु 'फुल्लद्' इत्यादिकायां समासः कृत इति अस्थानसमासत्वम् ॥
ननु, संकीर्ण क्लिष्टदोष एवेत्याह-एकवाक्येति । एकक्रियापेक्षः स दोषः, अयं तु अनेकक्रियापेक्ष इति क्लिष्टाद् अस्य भेदः ॥