SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ११९ 5 [स. उल्लासः ] काव्यप्रकाशः । १९ अत्र लीले ति । पतत्मकर्ष यथा-- कः कः कुत्र न घुर्धरायितधुरीघोरो घुरेत्सूकरः कः कः के कमलाकर विकमलं कर्तुं करी नोधतः । के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥२२५॥ समाप्तपुनरातं यथा-- केंकारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवो झंकारो रतिमअरीमधुलिहां लीलाचकोरीध्वनिः । . तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कण काणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः ॥२२६॥ 10 द्वितीयाधंगतैकवाकेशेषप्रथमाधं यथा--- मरणचरणपातं गम्यतां भूः सदर्भा विरचय सियान्तं मूनि धर्मः कठोरः । तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवैधभिः शिक्षिता वीसिता च ॥२२७।। अभवन्मतः इष्टः योगः सन्धिः यत्र 'तत् । यथायेषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभिलीलापानभुवश्च नन्दनतरुच्छायामु यैः कल्पिताः । येषां हुंकृतयः कृतामरपतिक्षोभाःक्षपाचारिणां । तैः "किं त्वत्परितोषकारि विहितं किंचित्पवादोचितम् ॥२२८॥ 20 समयः । लाटानुमासादौ तु गुण एवेति वक्ष्यते ॥ _ 'कः कः कुत्रे 'ति । 'घुरी' वाघमाण्डविशेषः । घुघुरायिता चासौ धुरी च तद्वद् घोरः । अत्र क्रमात् क्रममनुपासो घनयितव्यः । यथा च प्रथमपादे आरोहस्तथा न द्वितीयपादादिष्विति ॥ 'कार 'इति । अत्र 'प्रेम तनोतु वः' इति वाक्ये समाप्ते 'नववय' 25 इत्यादि पुच्छपायं पुनरप्यात्तं न चमत्करोति ॥ ___ मसणे 'ति । अत्र यद् भूः सदर्भा तद् मसूणचरणपातं गम्यतां, यच्च धर्मः कठोरः तद् मूनि वस्त्राश्चलं कुरु 'इति पूर्वेऽर्धे युक्तस्तच्छब्दो द्वितीयेऽर्धे प्रविष्टः॥ 15
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy