________________
११९
5
[स. उल्लासः ] काव्यप्रकाशः ।
१९ अत्र लीले ति । पतत्मकर्ष यथा-- कः कः कुत्र न घुर्धरायितधुरीघोरो घुरेत्सूकरः
कः कः के कमलाकर विकमलं कर्तुं करी नोधतः । के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः
सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥२२५॥ समाप्तपुनरातं यथा-- केंकारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवो
झंकारो रतिमअरीमधुलिहां लीलाचकोरीध्वनिः । . तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कण
काणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः ॥२२६॥ 10 द्वितीयाधंगतैकवाकेशेषप्रथमाधं यथा--- मरणचरणपातं गम्यतां भूः सदर्भा
विरचय सियान्तं मूनि धर्मः कठोरः । तदिति जनकपुत्री लोचनैरश्रुपूर्णैः
पथि पथिकवैधभिः शिक्षिता वीसिता च ॥२२७।। अभवन्मतः इष्टः योगः सन्धिः यत्र 'तत् । यथायेषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभिलीलापानभुवश्च नन्दनतरुच्छायामु यैः कल्पिताः । येषां हुंकृतयः कृतामरपतिक्षोभाःक्षपाचारिणां ।
तैः "किं त्वत्परितोषकारि विहितं किंचित्पवादोचितम् ॥२२८॥ 20 समयः । लाटानुमासादौ तु गुण एवेति वक्ष्यते ॥
_ 'कः कः कुत्रे 'ति । 'घुरी' वाघमाण्डविशेषः । घुघुरायिता चासौ धुरी च तद्वद् घोरः । अत्र क्रमात् क्रममनुपासो घनयितव्यः । यथा च प्रथमपादे आरोहस्तथा न द्वितीयपादादिष्विति ॥
'कार 'इति । अत्र 'प्रेम तनोतु वः' इति वाक्ये समाप्ते 'नववय' 25 इत्यादि पुच्छपायं पुनरप्यात्तं न चमत्करोति ॥
___ मसणे 'ति । अत्र यद् भूः सदर्भा तद् मसूणचरणपातं गम्यतां, यच्च धर्मः कठोरः तद् मूनि वस्त्राश्चलं कुरु 'इति पूर्वेऽर्धे युक्तस्तच्छब्दो द्वितीयेऽर्धे प्रविष्टः॥
15